मराठी

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 2 - पत्रलेखनम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 2 - पत्रलेखनम् - Shaalaa.com
Advertisements

Solutions for Chapter 2: पत्रलेखनम्

Below listed, you can find solutions for Chapter 2 of CBSE NCERT for Sanskrit - Abhyaswaan Bhav Class 10.


अभ्यासः
अभ्यासः [Pages 11 - 17]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 2 पत्रलेखनम् अभ्यासः [Pages 11 - 17]

अनौपचारिकम् पत्रम्

अभ्यासः | Q 1 | Page 11

चौरितस्य स्यूतस्य प्राथमिक-सूचनार्थम् आरक्ष्यधिकारिणं प्रति पत्र लिखत।

अभ्यासः | Q 2 | Page 12

चोरितायाः घटिकायाः प्राथमिक-सूचनार्थम् आरक्ष्यधिकारिणं प्रति पत्र लिखत।

औपचारिकम् पत्रम्

अभ्यासः | Q 1 | Page 13

विज्ञानविषयं प्राप्तुं प्राधानाचार्य प्रति आवेदनपत्रम्।

अभ्यासः | Q 2 | Page 14

अध्ययन प्रति मातरं समाश्वासयितुं पुत्र्या लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा पुनः लिखत।

कुशलम्, प्रतियोगिताः, कुशलिनी, परिणामः, चिन्तिता, मतिम्, आनन्देन, करणीया, खेलप्रतियोगितासु, काल:

परीक्षाभवनतः
दिनाङ्कः ________

पूज्यमातृचरणा:,
प्रणतीनां शतम्।

अत्र अहं  ______। आशासे भवती पितृमहादेयः च ______ स्तः। मात:! अहं जानामि यद् भवती मम अर्धवार्षिक परीक्षापरिणामकारणात् ______ अस्ति। अत्र चिन्ता न ______ प्रथमसत्रे तु अहं ___________ रता आसम्। पठनाय तु ______ एव न आसीत् परम् अधुना तु सर्वाः  ______ समाप्ताः। अद्यारभ्य अहं केवल पठने एव ______ विधास्यामि। आशासे वार्षिकपरीक्षायां मम ______ भवताम् आशानुकूलः भविष्यति। शेषं सर्व______ त्याः चरणयोः प्रणामाः

भवत्याः पुत्री
सुकन्या

अभ्यासः | Q 3 | Page 14

जलसंरक्षणस्य महत्त्वं वर्णयतः मित्रस्य मित्रं प्रति लिखितं पत्रं मञ्जूषायां पदत्तपदैः पूरयित्वा पुनः लिखत-

देशस्य, प्रयतमानाः, अपव्ययम्, विचारयति, जागरूकता, प्रयासः, जानीमः, जीवनम्, सह, अस्तु

छात्रावासतः
दिनाङ्कः _________

प्रिय मित्र!
स्रपेम नमोनमः,

अत्र कुशलं तत्र  ________। भवतः पत्रं पठित्वा अतीव प्रसन्नताम् अनुभवामि यत् भवान् मित्रः  ________ जनसंरक्षणप्रचारकार्ये रतोऽस्ति। एषः तु उत्तमः ________ अस्ति। वयं सर्वे एव  ________ यत् जीवने जलस्य महत्त्वं तु अतुलनीयम्। जलम् एव  ________ इति वयं सर्वे जानीमः परं पुनरपि वयम् अस्य ________ कुर्मः। अनेन आगामिकाले कियान् भीषणजलसङ्कटः भवेत् इति कोऽपि न  ________ संरक्षणार्थं ________ अनिवार्या एव। यदि जनाः अत्र ध्यान न दास्यन्ति तदा अस्माकं ________ स्थितिरपि अफ्रीकादेशवत् भविष्यति। यथा ते जलबिन्दुप्राप्त्यर्थं  ________ सन्ति तथा एव अस्मांक देशस्य अपि स्थितिः भविष्यति। अत: जलसंरक्षणार्थं जागरूकता अनिवार्या। शेषं सर्वं कुशलम्। पितृभ्यां चरणयोः चरणवन्दना।
भवतः मित्रम्
उमेशः

अभ्यासः | Q 4 | Page 15

 स्वस्थभोजनस्य महत्त्वं वर्णयन्त्याः अग्रजायाः अनुजं प्रति पत्रम्।

अभ्यासः | Q 5 | Page 15

सन्तुलितभोजनमेव सेवनीयम् इति वर्णयतः अग्रजस्य अनुजां प्रति पत्रम् लिखत-

अभ्यासः | Q 6 | Page 16

प्रतियोगिपरीक्षायाः सन्नद्धीकरणाय आरम्भतः एव सामान्यज्ञानस्य अभ्यासः करणीयः इति उपादिशता पित्रा पुत्र प्रति पत्रम्।

अभ्यासः | Q 7 | Page 16

जीवने सफलता लब्धं परिश्रमस्य महत्त्वं वर्णयन्त्याः मातुः पुत्रीं प्रति पत्रम् पूरयत-

अभ्यासः | Q 8 | Page 17

स्वदेशस्य संस्कृति वर्णयन्त्याः सख्याः विदेशिनी सखीं प्रति पत्र लिखत-

अभ्यासः | Q 9 | Page 17

पुत्रीं रक्ष पुत्री पाठय’ इति अभियानं कथं सार्थक भविष्यतीति स्वविचारं प्रकटयन् मित्रं प्रति पत्रं लिखत-

Solutions for 2: पत्रलेखनम्

अभ्यासः
NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 2 - पत्रलेखनम् - Shaalaa.com

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 2 - पत्रलेखनम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE 2 (पत्रलेखनम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Abhyaswaan Bhav Class 10 chapter 2 पत्रलेखनम् are अनौपचारिकम् पत्रम्, औपचारिकम् पत्रम्.

Using NCERT Sanskrit - Abhyaswaan Bhav Class 10 solutions पत्रलेखनम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Abhyaswaan Bhav Class 10 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 2, पत्रलेखनम् Sanskrit - Abhyaswaan Bhav Class 10 additional questions for Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×