मराठी

चौरितस्य स्यूतस्य प्राथमिक-सूचनार्थम् आरक्ष्यधिकारिणं प्रति पत्र लिखत। - Sanskrit

Advertisements
Advertisements

प्रश्न

चौरितस्य स्यूतस्य प्राथमिक-सूचनार्थम् आरक्ष्यधिकारिणं प्रति पत्र लिखत।

दीर्घउत्तर

उत्तर

आरक्ष्यधिकारि – महादेय!
गन्धीनगरम् – क्षेत्रम्
कोलकाता
विषयः – चौरितस्य स्यूतस्य प्राथमिक-सूचना
श्रीमन्,
अनेन पत्रेण अहं भवते एतत् सूचयामि यत् ह्यः प्रातः एकादश-वादने रेलमैट्रोयानेन विश्वविद्यालयात् अहं लाजपतनगरम् अगच्छम्। मार्गे मम स्यूतं चोरितम् अभवत्। यस्मिन् द्विसहस्रं रूप्यकाणि, कार्यालयस्य परिचय-पत्रं, मैट्रो चिटिकापत्रं मम आधार-परिचयपत्रं चासन्। स्यूतस्य वर्णः कृष्णः आसीत्। अहं प्रार्थये यत् यथाशीघ्रं मम स्यूतम् अन्वेष्य मां कृतार्थं करोतु भवान्।
सधन्यवाद:
निवेदकः
अजयः
निवासस्थानम् – नेहरुनगरम् कोलकाता
दूरभाष-संख्या – 58258XXXXX
दिनाङ्कः – 23.08.2020

shaalaa.com
अनौपचारिकम् पत्रम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: पत्रलेखनम् - अभ्यासः [पृष्ठ ११]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 2 पत्रलेखनम्
अभ्यासः | Q 1 | पृष्ठ ११
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×