Advertisements
Advertisements
प्रश्न
स्वस्थभोजनस्य महत्त्वं वर्णयन्त्याः अग्रजायाः अनुजं प्रति पत्रम्।
उत्तर
प्रिय अमित!
सप्रेम नमोनमः।
माता लिखित पत्र प्राप्तम्। तेन पत्रेण मया ज्ञातम् यत् भवान् सन्तुलितभोजनं न सेवते, प्रतिदिनं च ‘चाऊमीन-बर्गर’ इति खादति। ईदृशं भोजनं स्वास्थयाय सम्यक् न अस्ति। कदाचित् तु अस्य सेवनं कर्तुं शक्यते परं प्रतिदिनं त्वरितभोजनस्य सेवनं स्वास्थ्याय हानिकरम्।
स्वास्थ्याय तु सन्तुलितभोजन ग्रहीतव्यम् एव यतः ‘स्वस्थशरीरे एव स्वस्थमनसः वासः’ भवति अतः भवान् त्वरितभोजनस्य सेवनं मा करोतु। स्वास्थ्यवर्धकभोजनमेव खादतु। अनेन भवान् कदापि रुग्णः न भविष्यति। भवान् स्वस्वास्थ्यविषये जागरूकः तिष्ठतु इति मे अनुरोधः।
भवतः अग्रजा
अमिता
APPEARS IN
संबंधित प्रश्न
अवकाशार्थं प्राचार्या प्रति प्रार्थनापत्रम् लिखत।
भ्रातुः विवाहे गमनाय प्रार्थना-पत्रम् लिखत।
पर्वतीयसुषमाया: वर्णनं कुर्वन् स्वमित्रं नमितं प्रति सुमेशस्य पत्रम्।
दण्डशुल्कक्षमापनार्थ प्रधानाचार्य प्रति प्रार्थना-पत्रम् लिखत।
ई-मनी’ इत्यस्य महत्त्वं वर्णयन् मातुलं प्रति पत्रं लिखत।
भवान् सुमितः। मञ्जूषायां दत्तैः पदैः सह योगस्य महत्त्व वर्णयन् स्वमित्र अमितं प्रति पत्र लिखतु।
योगस्य, आगताः, प्रभावः, कार्यक्रमे, सिध्यति, प्रेरितान्, जनाः, तैः. |
परीक्षाभवनतः
दिनाङ्कः 12/03/2021
प्रिय मित्र अमित!
सप्रेम नमोनमः
अत्र कुशलं तत्र अस्तु। मम पिता योगदिवसे (1) ______ प्रचारार्थं स्वक्षेत्रे आयोजन कृतम्। तस्मिन् (2) ______ योगविद्यायां कुशलाः अनेके (3) ______ आगत्य स्वविचारान् प्रकटितवन्तः। एवं ते जनान् योगस्य जीवने स्वीकारार्थ (4) ______ अपि अकुर्वन्। योगेन किं किं (5) ______ किं किं च प्राप्यते इति अपि (6) ______ स्पष्टीकृतम्। तेषाम् उद्बोधकानां विचाराणाम् ईदृशः (7) ______ जातः येन ये अपि जनाः तत्र (8) ______ ते योगप्रक्रियां जीवने धारणार्थ प्रतिज्ञाम् अकुर्वन्। यदि भवान् अपि अत्र स्यात् तदा स्वयं पश्येत्। अस्तु! शेषं सर्व कुशलम्।
भवत: मित्रम्
सुमितः
भवान् प्रथमसत्रपरीक्षावाम् उत्तमाङ्कान् प्राप्तवान् इति वर्णयन् मित्र प्रति मञ्जूषायाः सहायतया पत्र लिखतु।
समयानुसारिणीम्, सर्वम् अस्तु, अङ्काः, अनुपालनम्, पृष्टम्, कारणम्, कारणात्, परीक्षापरिणामः |
मुलूदः
दिनाङ्कः 15/04/2021
प्रिय मित्र!
नमोनमः
अत्र कुशलं तत्र (1) ______ अस्तु। भवता (2) ______ यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षायां मम (3) ______ आशानुकूलः अस्ति। अस्य (4) ______ एतत् अस्ति यत् मया नियमानाम् अनुपालन कृतमा खेलनस्य समये खेलनम्, पठनस्य समये पठनम् कृतम्। अस्मात् (5) ______ मया परीक्षायां शोभनाः (6) ______ प्राप्ताः। सत्यम् एव एतत् यदि समयस्य (7) ______ क्रियते तदा अस्य परिणामोऽपि शोभनीयः भवति। भवान् अपि एवं (8)______ पालयेत्। शेष कुशलम्। सर्वेभ्यः मम प्रणामाः।
भवतः मित्रम्
अतिवृष्टेः कारणात् विषमजीवन यापयन्तीं स्वभगिनीं प्रति पत्र लिखत।
विज्ञानविषयं प्राप्तुं प्राधानाचार्य प्रति आवेदनपत्रम्।
अध्ययन प्रति मातरं समाश्वासयितुं पुत्र्या लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा पुनः लिखत।
कुशलम्, प्रतियोगिताः, कुशलिनी, परिणामः, चिन्तिता, मतिम्, आनन्देन, करणीया, खेलप्रतियोगितासु, काल: |
परीक्षाभवनतः
दिनाङ्कः ________
पूज्यमातृचरणा:,
प्रणतीनां शतम्।
अत्र अहं ______। आशासे भवती पितृमहादेयः च ______ स्तः। मात:! अहं जानामि यद् भवती मम अर्धवार्षिक परीक्षापरिणामकारणात् ______ अस्ति। अत्र चिन्ता न ______ प्रथमसत्रे तु अहं ___________ रता आसम्। पठनाय तु ______ एव न आसीत् परम् अधुना तु सर्वाः ______ समाप्ताः। अद्यारभ्य अहं केवल पठने एव ______ विधास्यामि। आशासे वार्षिकपरीक्षायां मम ______ भवताम् आशानुकूलः भविष्यति। शेषं सर्व______ त्याः चरणयोः प्रणामाः
भवत्याः पुत्री
सुकन्या
सन्तुलितभोजनमेव सेवनीयम् इति वर्णयतः अग्रजस्य अनुजां प्रति पत्रम् लिखत-
जीवने सफलता लब्धं परिश्रमस्य महत्त्वं वर्णयन्त्याः मातुः पुत्रीं प्रति पत्रम् पूरयत-
स्वदेशस्य संस्कृति वर्णयन्त्याः सख्याः विदेशिनी सखीं प्रति पत्र लिखत-
पुत्रीं रक्ष पुत्री पाठय’ इति अभियानं कथं सार्थक भविष्यतीति स्वविचारं प्रकटयन् मित्रं प्रति पत्रं लिखत-