Advertisements
Advertisements
प्रश्न
अवकाशार्थं प्राचार्या प्रति प्रार्थनापत्रम् लिखत।
उत्तर
सेवायाम्
प्राचार्या! केन्द्रीय विद्यालयः रोहिणी,
दिल्ली
विषय : दिनदस्य अवकाशार्थं प्रार्थना पत्रम्
महोदये
सविनय निवेदनम् अस्ति यत् अहं भवत्याः विद्यालयस्य नवमी कक्षायाः छात्रा अस्मि। हयः मम गृहे चौरेण चौर्यकार्य कृतम्। गृहस्य सर्व धनम्, आभूषणानि पात्राणि च चोरितानि जातानि। सर्वे जनाः अतीव दु:खिनः सन्ति। गृहे सम्पूर्ण दिने सम्बन्धिनः, मित्राणि प्रतिवेशिकाश्च सान्त्वनार्थम् आगच्छान्ति। मम पितरौ अतीव दु:खिनौ स्तः। अतः भवतीना सेवायो निवेदनमस्ति यत् महयं दिनद्वयस्थ अवकाशं दत्त्वा कृतार्थयन्तु भवत्यः।
भवताम् आज्ञाकारी शिष्य:
यथार्थ प्रणवः
कक्षा-नवमी (अ)
अनुक्रमांक-37
APPEARS IN
संबंधित प्रश्न
भ्रातुः विवाहे गमनाय प्रार्थना-पत्रम् लिखत।
भवान् अविनाशः। शैक्षिकभ्रमणाय अनुमतिं व्ययार्थ धन प्रार्थयितुं च पितर प्रति मञ्जूषायाः सहायतया पत्र लिखतु।
स्वाध्याये, भवान्, प्रथमसत्रीया, शैक्षिकभ्रमणस्य, अनुमतिः, गन्तुम्, पञ्चशतरुप्यकाणि, प्रेषयन्तु, शीघ्रातिशीघ्र, प्रतीक्षायाम् |
छात्रावासतः
दिनाङ्क:
15/09/2021
पूज्यपितृचणाः.
प्रणतीनां शतम्।
अत्र अहं कुशलः (1) ______ व्यापूतः अस्मि। आशासे (2) ______ अपि मात्रा सह आनन्देन निवसति। मम (3) ______ परीक्षा सम्पन्ना। परीक्षानन्तर शिक्षकैः सह छात्राणां (4) ______ योजना अस्ति। यदि भवतः (5) ______ स्यात् तर्हि अहमपि तैः सह (6) ______ इच्छामि। सर्वैः एव गन्तुकामैः (7) ______ देयानि सन्ति। भवतः अनुमतिः अस्ति चेत् पंचशतरूप्यकाणि शुल्काय, पंचशतरुप्यकाणि च मार्गव्ययार्थ (8) ______ भवन्तः। कृपया (9) ______ स्वमन्तव्यं प्रकटयन् पत्र लिखतु। भवतः अनुमत्याः (10) ______।
भवतः पुत्रः
सर्वेशः
पर्वतीयसुषमाया: वर्णनं कुर्वन् स्वमित्रं नमितं प्रति सुमेशस्य पत्रम्।
दण्डशुल्कक्षमापनार्थ प्रधानाचार्य प्रति प्रार्थना-पत्रम् लिखत।
ई-मनी’ इत्यस्य महत्त्वं वर्णयन् मातुलं प्रति पत्रं लिखत।
भवान् प्रथमसत्रपरीक्षावाम् उत्तमाङ्कान् प्राप्तवान् इति वर्णयन् मित्र प्रति मञ्जूषायाः सहायतया पत्र लिखतु।
समयानुसारिणीम्, सर्वम् अस्तु, अङ्काः, अनुपालनम्, पृष्टम्, कारणम्, कारणात्, परीक्षापरिणामः |
मुलूदः
दिनाङ्कः 15/04/2021
प्रिय मित्र!
नमोनमः
अत्र कुशलं तत्र (1) ______ अस्तु। भवता (2) ______ यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षायां मम (3) ______ आशानुकूलः अस्ति। अस्य (4) ______ एतत् अस्ति यत् मया नियमानाम् अनुपालन कृतमा खेलनस्य समये खेलनम्, पठनस्य समये पठनम् कृतम्। अस्मात् (5) ______ मया परीक्षायां शोभनाः (6) ______ प्राप्ताः। सत्यम् एव एतत् यदि समयस्य (7) ______ क्रियते तदा अस्य परिणामोऽपि शोभनीयः भवति। भवान् अपि एवं (8)______ पालयेत्। शेष कुशलम्। सर्वेभ्यः मम प्रणामाः।
भवतः मित्रम्
अतिवृष्टेः कारणात् विषमजीवन यापयन्तीं स्वभगिनीं प्रति पत्र लिखत।
जलसंरक्षणस्य महत्त्वं वर्णयतः मित्रस्य मित्रं प्रति लिखितं पत्रं मञ्जूषायां पदत्तपदैः पूरयित्वा पुनः लिखत-
देशस्य, प्रयतमानाः, अपव्ययम्, विचारयति, जागरूकता, प्रयासः, जानीमः, जीवनम्, सह, अस्तु |
छात्रावासतः
दिनाङ्कः _________
प्रिय मित्र!
स्रपेम नमोनमः,
अत्र कुशलं तत्र ________। भवतः पत्रं पठित्वा अतीव प्रसन्नताम् अनुभवामि यत् भवान् मित्रः ________ जनसंरक्षणप्रचारकार्ये रतोऽस्ति। एषः तु उत्तमः ________ अस्ति। वयं सर्वे एव ________ यत् जीवने जलस्य महत्त्वं तु अतुलनीयम्। जलम् एव ________ इति वयं सर्वे जानीमः परं पुनरपि वयम् अस्य ________ कुर्मः। अनेन आगामिकाले कियान् भीषणजलसङ्कटः भवेत् इति कोऽपि न ________ संरक्षणार्थं ________ अनिवार्या एव। यदि जनाः अत्र ध्यान न दास्यन्ति तदा अस्माकं ________ स्थितिरपि अफ्रीकादेशवत् भविष्यति। यथा ते जलबिन्दुप्राप्त्यर्थं ________ सन्ति तथा एव अस्मांक देशस्य अपि स्थितिः भविष्यति। अत: जलसंरक्षणार्थं जागरूकता अनिवार्या। शेषं सर्वं कुशलम्। पितृभ्यां चरणयोः चरणवन्दना।
भवतः मित्रम्
उमेशः
स्वस्थभोजनस्य महत्त्वं वर्णयन्त्याः अग्रजायाः अनुजं प्रति पत्रम्।
सन्तुलितभोजनमेव सेवनीयम् इति वर्णयतः अग्रजस्य अनुजां प्रति पत्रम् लिखत-
प्रतियोगिपरीक्षायाः सन्नद्धीकरणाय आरम्भतः एव सामान्यज्ञानस्य अभ्यासः करणीयः इति उपादिशता पित्रा पुत्र प्रति पत्रम्।
जीवने सफलता लब्धं परिश्रमस्य महत्त्वं वर्णयन्त्याः मातुः पुत्रीं प्रति पत्रम् पूरयत-
स्वदेशस्य संस्कृति वर्णयन्त्याः सख्याः विदेशिनी सखीं प्रति पत्र लिखत-
पुत्रीं रक्ष पुत्री पाठय’ इति अभियानं कथं सार्थक भविष्यतीति स्वविचारं प्रकटयन् मित्रं प्रति पत्रं लिखत-