Advertisements
Advertisements
प्रश्न
भ्रातुः विवाहे गमनाय प्रार्थना-पत्रम् लिखत।
उत्तर
सेवायाम्
प्राचार्या, सरस्वती विद्यालयः दादरः
विषय:- भ्रातुः विवाहे गृहं गन्तुं (गमनाय) प्रार्थना पत्रम्।
महोदये
सविनयं निवेद्यते यत् आगामि सप्ताहे मम ज्येष्ठस्य भ्रातुः विवाहः सम्पत्स्यते/वरयात्रा मम गृहात् जोशीमठे गमिष्यति। पारिवाकिर जनः भवति सति मम उपस्थितिः तत्र अनिवार्या वर्तते।
अतः भवतीनां सेवायां निवेदयामि यत् भवत्यः महयं पञ्चदिवसानाम् अवकशान् दत्त्वा कृतार्थयन्तु। एषु दिवसेषु यपि पठनस्य हानिः भविष्यति तस्याः पूरयितुम् अहं पूर्णरूपेण प्रयास करिष्यामि।
भवताम् आज्ञाकारिणी शिष्या
सुमितः
कक्षा-नवमी (स)
अनुक्रमांक-43
दिनाङ्कः 23/08/2021
APPEARS IN
संबंधित प्रश्न
अवकाशार्थं प्राचार्या प्रति प्रार्थनापत्रम् लिखत।
पर्वतीयसुषमाया: वर्णनं कुर्वन् स्वमित्रं नमितं प्रति सुमेशस्य पत्रम्।
दण्डशुल्कक्षमापनार्थ प्रधानाचार्य प्रति प्रार्थना-पत्रम् लिखत।
ई-मनी’ इत्यस्य महत्त्वं वर्णयन् मातुलं प्रति पत्रं लिखत।
अतिविश्वासात् हानिः इत्यधिकृत्य मित्राय मञ्जूषायाः सहायतया पत्रं लिखत।
अस्तु, पृष्टम्, कारणम्, परीक्षापरिणामः, ईदृशः, मया, अतिविश्वासः, अन्यः, सर्वम् |
परीक्षाभवनतः
दिनाङ्कः 02/03/2021
प्रिय मित्र!
नमोनमः
अत्र कुशल तत्र (1) ______। भवता (2) ______ यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षाया मम (3) ______ आशानुकूल: न अस्ति। अस्य (4) ______ अपि मया ज्ञातम्, मम स्वोपरि (5) ______ एव आसीत् यत् अहं तु सर्वम् एव जानामि। कदाचित् (6) ______ स्वोपरि विश्वासः मानवाय विनाशकारी भवति। अस्य दुष्परिणामः (7) ______ सु सोढ़ः परं कोऽपि अन्यः अस्य पात्रं न भवेत्। इति कृत्वा कथयामि। कदापि स्वोपरि अतिविश्वासः न करणीयः। शेषं (8) ______ कुशलम्। सर्वेभ्यः मम प्रणामाः।
भवतः मित्रम्
भवान् सुमितः। मञ्जूषायां दत्तैः पदैः सह योगस्य महत्त्व वर्णयन् स्वमित्र अमितं प्रति पत्र लिखतु।
योगस्य, आगताः, प्रभावः, कार्यक्रमे, सिध्यति, प्रेरितान्, जनाः, तैः. |
परीक्षाभवनतः
दिनाङ्कः 12/03/2021
प्रिय मित्र अमित!
सप्रेम नमोनमः
अत्र कुशलं तत्र अस्तु। मम पिता योगदिवसे (1) ______ प्रचारार्थं स्वक्षेत्रे आयोजन कृतम्। तस्मिन् (2) ______ योगविद्यायां कुशलाः अनेके (3) ______ आगत्य स्वविचारान् प्रकटितवन्तः। एवं ते जनान् योगस्य जीवने स्वीकारार्थ (4) ______ अपि अकुर्वन्। योगेन किं किं (5) ______ किं किं च प्राप्यते इति अपि (6) ______ स्पष्टीकृतम्। तेषाम् उद्बोधकानां विचाराणाम् ईदृशः (7) ______ जातः येन ये अपि जनाः तत्र (8) ______ ते योगप्रक्रियां जीवने धारणार्थ प्रतिज्ञाम् अकुर्वन्। यदि भवान् अपि अत्र स्यात् तदा स्वयं पश्येत्। अस्तु! शेषं सर्व कुशलम्।
भवत: मित्रम्
सुमितः
अतिवृष्टेः कारणात् विषमजीवन यापयन्तीं स्वभगिनीं प्रति पत्र लिखत।
अध्ययन प्रति मातरं समाश्वासयितुं पुत्र्या लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा पुनः लिखत।
कुशलम्, प्रतियोगिताः, कुशलिनी, परिणामः, चिन्तिता, मतिम्, आनन्देन, करणीया, खेलप्रतियोगितासु, काल: |
परीक्षाभवनतः
दिनाङ्कः ________
पूज्यमातृचरणा:,
प्रणतीनां शतम्।
अत्र अहं ______। आशासे भवती पितृमहादेयः च ______ स्तः। मात:! अहं जानामि यद् भवती मम अर्धवार्षिक परीक्षापरिणामकारणात् ______ अस्ति। अत्र चिन्ता न ______ प्रथमसत्रे तु अहं ___________ रता आसम्। पठनाय तु ______ एव न आसीत् परम् अधुना तु सर्वाः ______ समाप्ताः। अद्यारभ्य अहं केवल पठने एव ______ विधास्यामि। आशासे वार्षिकपरीक्षायां मम ______ भवताम् आशानुकूलः भविष्यति। शेषं सर्व______ त्याः चरणयोः प्रणामाः
भवत्याः पुत्री
सुकन्या
जलसंरक्षणस्य महत्त्वं वर्णयतः मित्रस्य मित्रं प्रति लिखितं पत्रं मञ्जूषायां पदत्तपदैः पूरयित्वा पुनः लिखत-
देशस्य, प्रयतमानाः, अपव्ययम्, विचारयति, जागरूकता, प्रयासः, जानीमः, जीवनम्, सह, अस्तु |
छात्रावासतः
दिनाङ्कः _________
प्रिय मित्र!
स्रपेम नमोनमः,
अत्र कुशलं तत्र ________। भवतः पत्रं पठित्वा अतीव प्रसन्नताम् अनुभवामि यत् भवान् मित्रः ________ जनसंरक्षणप्रचारकार्ये रतोऽस्ति। एषः तु उत्तमः ________ अस्ति। वयं सर्वे एव ________ यत् जीवने जलस्य महत्त्वं तु अतुलनीयम्। जलम् एव ________ इति वयं सर्वे जानीमः परं पुनरपि वयम् अस्य ________ कुर्मः। अनेन आगामिकाले कियान् भीषणजलसङ्कटः भवेत् इति कोऽपि न ________ संरक्षणार्थं ________ अनिवार्या एव। यदि जनाः अत्र ध्यान न दास्यन्ति तदा अस्माकं ________ स्थितिरपि अफ्रीकादेशवत् भविष्यति। यथा ते जलबिन्दुप्राप्त्यर्थं ________ सन्ति तथा एव अस्मांक देशस्य अपि स्थितिः भविष्यति। अत: जलसंरक्षणार्थं जागरूकता अनिवार्या। शेषं सर्वं कुशलम्। पितृभ्यां चरणयोः चरणवन्दना।
भवतः मित्रम्
उमेशः
स्वस्थभोजनस्य महत्त्वं वर्णयन्त्याः अग्रजायाः अनुजं प्रति पत्रम्।
प्रतियोगिपरीक्षायाः सन्नद्धीकरणाय आरम्भतः एव सामान्यज्ञानस्य अभ्यासः करणीयः इति उपादिशता पित्रा पुत्र प्रति पत्रम्।
जीवने सफलता लब्धं परिश्रमस्य महत्त्वं वर्णयन्त्याः मातुः पुत्रीं प्रति पत्रम् पूरयत-
स्वदेशस्य संस्कृति वर्णयन्त्याः सख्याः विदेशिनी सखीं प्रति पत्र लिखत-