Advertisements
Advertisements
प्रश्न
अतिविश्वासात् हानिः इत्यधिकृत्य मित्राय मञ्जूषायाः सहायतया पत्रं लिखत।
अस्तु, पृष्टम्, कारणम्, परीक्षापरिणामः, ईदृशः, मया, अतिविश्वासः, अन्यः, सर्वम् |
परीक्षाभवनतः
दिनाङ्कः 02/03/2021
प्रिय मित्र!
नमोनमः
अत्र कुशल तत्र (1) ______। भवता (2) ______ यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षाया मम (3) ______ आशानुकूल: न अस्ति। अस्य (4) ______ अपि मया ज्ञातम्, मम स्वोपरि (5) ______ एव आसीत् यत् अहं तु सर्वम् एव जानामि। कदाचित् (6) ______ स्वोपरि विश्वासः मानवाय विनाशकारी भवति। अस्य दुष्परिणामः (7) ______ सु सोढ़ः परं कोऽपि अन्यः अस्य पात्रं न भवेत्। इति कृत्वा कथयामि। कदापि स्वोपरि अतिविश्वासः न करणीयः। शेषं (8) ______ कुशलम्। सर्वेभ्यः मम प्रणामाः।
भवतः मित्रम्
उत्तर
परीक्षाभवनतः
दिनाङ्कः 02/03/2021
प्रिय मित्र!
नमोनमः
अत्र कुशल तत्र अस्तु। भवता पृष्टम् यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षाया मम परीक्षापरिणामः आशानुकूल: न अस्ति। अस्य कारणम् अपि मया ज्ञातम्, मम स्वोपरि अतिविश्वासः एव आसीत् यत् अहं तु सर्वम् एव जानामि। कदाचित् ईदृशः स्वोपरि विश्वासः मानवाय विनाशकारी भवति। अस्य दुष्परिणामः मया सु सोढ़ः परं कोऽपि अन्यः अस्य पात्रं न भवेत्। इति कृत्वा कथयामि। कदापि स्वोपरि अतिविश्वासः न करणीयः। शेषं सर्वम् कुशलम्। सर्वेभ्यः मम प्रणामाः।
भवतः मित्रम्
APPEARS IN
संबंधित प्रश्न
अवकाशार्थं प्राचार्या प्रति प्रार्थनापत्रम् लिखत।
भवान् अविनाशः। शैक्षिकभ्रमणाय अनुमतिं व्ययार्थ धन प्रार्थयितुं च पितर प्रति मञ्जूषायाः सहायतया पत्र लिखतु।
स्वाध्याये, भवान्, प्रथमसत्रीया, शैक्षिकभ्रमणस्य, अनुमतिः, गन्तुम्, पञ्चशतरुप्यकाणि, प्रेषयन्तु, शीघ्रातिशीघ्र, प्रतीक्षायाम् |
छात्रावासतः
दिनाङ्क:
15/09/2021
पूज्यपितृचणाः.
प्रणतीनां शतम्।
अत्र अहं कुशलः (1) ______ व्यापूतः अस्मि। आशासे (2) ______ अपि मात्रा सह आनन्देन निवसति। मम (3) ______ परीक्षा सम्पन्ना। परीक्षानन्तर शिक्षकैः सह छात्राणां (4) ______ योजना अस्ति। यदि भवतः (5) ______ स्यात् तर्हि अहमपि तैः सह (6) ______ इच्छामि। सर्वैः एव गन्तुकामैः (7) ______ देयानि सन्ति। भवतः अनुमतिः अस्ति चेत् पंचशतरूप्यकाणि शुल्काय, पंचशतरुप्यकाणि च मार्गव्ययार्थ (8) ______ भवन्तः। कृपया (9) ______ स्वमन्तव्यं प्रकटयन् पत्र लिखतु। भवतः अनुमत्याः (10) ______।
भवतः पुत्रः
सर्वेशः
पर्वतीयसुषमाया: वर्णनं कुर्वन् स्वमित्रं नमितं प्रति सुमेशस्य पत्रम्।
दण्डशुल्कक्षमापनार्थ प्रधानाचार्य प्रति प्रार्थना-पत्रम् लिखत।
भवान् सुमितः। मञ्जूषायां दत्तैः पदैः सह योगस्य महत्त्व वर्णयन् स्वमित्र अमितं प्रति पत्र लिखतु।
योगस्य, आगताः, प्रभावः, कार्यक्रमे, सिध्यति, प्रेरितान्, जनाः, तैः. |
परीक्षाभवनतः
दिनाङ्कः 12/03/2021
प्रिय मित्र अमित!
सप्रेम नमोनमः
अत्र कुशलं तत्र अस्तु। मम पिता योगदिवसे (1) ______ प्रचारार्थं स्वक्षेत्रे आयोजन कृतम्। तस्मिन् (2) ______ योगविद्यायां कुशलाः अनेके (3) ______ आगत्य स्वविचारान् प्रकटितवन्तः। एवं ते जनान् योगस्य जीवने स्वीकारार्थ (4) ______ अपि अकुर्वन्। योगेन किं किं (5) ______ किं किं च प्राप्यते इति अपि (6) ______ स्पष्टीकृतम्। तेषाम् उद्बोधकानां विचाराणाम् ईदृशः (7) ______ जातः येन ये अपि जनाः तत्र (8) ______ ते योगप्रक्रियां जीवने धारणार्थ प्रतिज्ञाम् अकुर्वन्। यदि भवान् अपि अत्र स्यात् तदा स्वयं पश्येत्। अस्तु! शेषं सर्व कुशलम्।
भवत: मित्रम्
सुमितः
भवान् प्रथमसत्रपरीक्षावाम् उत्तमाङ्कान् प्राप्तवान् इति वर्णयन् मित्र प्रति मञ्जूषायाः सहायतया पत्र लिखतु।
समयानुसारिणीम्, सर्वम् अस्तु, अङ्काः, अनुपालनम्, पृष्टम्, कारणम्, कारणात्, परीक्षापरिणामः |
मुलूदः
दिनाङ्कः 15/04/2021
प्रिय मित्र!
नमोनमः
अत्र कुशलं तत्र (1) ______ अस्तु। भवता (2) ______ यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षायां मम (3) ______ आशानुकूलः अस्ति। अस्य (4) ______ एतत् अस्ति यत् मया नियमानाम् अनुपालन कृतमा खेलनस्य समये खेलनम्, पठनस्य समये पठनम् कृतम्। अस्मात् (5) ______ मया परीक्षायां शोभनाः (6) ______ प्राप्ताः। सत्यम् एव एतत् यदि समयस्य (7) ______ क्रियते तदा अस्य परिणामोऽपि शोभनीयः भवति। भवान् अपि एवं (8)______ पालयेत्। शेष कुशलम्। सर्वेभ्यः मम प्रणामाः।
भवतः मित्रम्
अतिवृष्टेः कारणात् विषमजीवन यापयन्तीं स्वभगिनीं प्रति पत्र लिखत।
विज्ञानविषयं प्राप्तुं प्राधानाचार्य प्रति आवेदनपत्रम्।
अध्ययन प्रति मातरं समाश्वासयितुं पुत्र्या लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा पुनः लिखत।
कुशलम्, प्रतियोगिताः, कुशलिनी, परिणामः, चिन्तिता, मतिम्, आनन्देन, करणीया, खेलप्रतियोगितासु, काल: |
परीक्षाभवनतः
दिनाङ्कः ________
पूज्यमातृचरणा:,
प्रणतीनां शतम्।
अत्र अहं ______। आशासे भवती पितृमहादेयः च ______ स्तः। मात:! अहं जानामि यद् भवती मम अर्धवार्षिक परीक्षापरिणामकारणात् ______ अस्ति। अत्र चिन्ता न ______ प्रथमसत्रे तु अहं ___________ रता आसम्। पठनाय तु ______ एव न आसीत् परम् अधुना तु सर्वाः ______ समाप्ताः। अद्यारभ्य अहं केवल पठने एव ______ विधास्यामि। आशासे वार्षिकपरीक्षायां मम ______ भवताम् आशानुकूलः भविष्यति। शेषं सर्व______ त्याः चरणयोः प्रणामाः
भवत्याः पुत्री
सुकन्या
स्वस्थभोजनस्य महत्त्वं वर्णयन्त्याः अग्रजायाः अनुजं प्रति पत्रम्।
प्रतियोगिपरीक्षायाः सन्नद्धीकरणाय आरम्भतः एव सामान्यज्ञानस्य अभ्यासः करणीयः इति उपादिशता पित्रा पुत्र प्रति पत्रम्।
स्वदेशस्य संस्कृति वर्णयन्त्याः सख्याः विदेशिनी सखीं प्रति पत्र लिखत-
पुत्रीं रक्ष पुत्री पाठय’ इति अभियानं कथं सार्थक भविष्यतीति स्वविचारं प्रकटयन् मित्रं प्रति पत्रं लिखत-