Advertisements
Chapters
2: पत्रलेखनम्
3: अनुच्छेदलेखमन्
4: चित्रवर्णनम्
▶ 5: रचनानुवादः (वाक्यरचनाकौशलम्)
6: सन्धिः
7: समासा:
8: प्रत्यया:
9: अव्ययानि
10: समय:
11: वाच्यम्
12: अशुद्धिसंशोधनम्
13: मिश्रिताभ्यासः
14: आदर्शप्रश्नपत्रम्

Advertisements
Solutions for Chapter 5: रचनानुवादः (वाक्यरचनाकौशलम्)
Below listed, you can find solutions for Chapter 5 of CBSE NCERT for Sanskrit - Abhyaswaan Bhav Class 10.
NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 5 रचनानुवादः (वाक्यरचनाकौशलम्) अभ्यासः [Pages 35 - 37]
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
छात्रों को ध्यान से कार्य करना चाहिए।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
वृक्ष पर पक्षी चहचहाते हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
हम सब मिलकर गाएँगे।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
खिलाड़ी फुटबॉल से खेल रहे हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
अध्यापक ने कहा-“सदाचार का पालन करो।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कृषक गाँव की ओर गए।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुम दोनो खीर खाओ।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
विद्यालय के दोनो ओर वृक्ष हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
माता बालक को दूध देती हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
हमें स्वास्थ्य के नियमों का पालन करना चाहिए।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
हमें स्वास्थ्य के नियमों का पालन करना चाहिए।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कल राघव कहाँ था?
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मेरे पिता भोजन पकाते हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मेरे पास आकर बैठो।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
उन सबको दीवाली उत्सव अच्छा लगता है।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
ईश्वर को नमस्कार।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
घर के बाहर कौन है?
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
भवन के ऊपर कौए बैठे हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मैंने ऐसा नहीं कहाँ।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कक्षा में कितने छात्र हैं?
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुम बाज़ार से दही लाओ।
प्रत्ययाधारिता वाक्य-संरचना
गुरु सेवमानेन छात्रेण या विद्या अर्जिता सा पूर्णजीवने तस्य सहायिका भूतवती।
जीवने ज्ञानमेव सर्वथा प्राप्तव्यम् यतः ज्ञानं विना न कोऽपि पूजनीयः।
अत्र स्थूलाक्षरपदानि प्रत्यय-युक्तानि सन्ति।
वाक्येषु प्रत्यय-प्रयोगार्थम् एते बिन्दवः ध्यातव्याः।
* शतृ-प्रत्ययस्य प्रयोग: परस्मैपदिधातुभि: सह भवति। शानचुप्रत्ययस्य प्रयोग: आत्मनेपदिधातुभि: सह भवति। आशभ्यां प्रत्ययाभ्यां निर्मितपदानां प्रयोग: विशेषणरूपेण भवति |
* कत-क्तवतु-प्रत्यययो: प्रयोग: भूतकालार्थे क्रियते। क्त-प्रत्ययस्य प्रयोग: कर्मवाच्ये भाववाच्ये च भवति। क्तवतु-प्रत्ययस्य प्रयोग: कर्तृवाच्ये एव भवति॥ |
1. | मित्र की सहायता करनी | मित्रस्य सहायता कर्तव्या। | A friend should be helped. |
2. | उसने क्या कहा? | सारा किम उक्तवान्? | What did he say? |
3. | मैंने उससे धन दिया। | मया तस्मै धनं दत्तम् । | I gave him money. |
4. | कार्य करते हुए ही सब साध लेते हैं | कार्यं कुर्वन्तः एव सर्वं साध्यम् | Everything is achieved by doing practice. |
5. | यह चलचित्र भूलने योग्य नहीं हैं । | ईदं चलचित्रं अविस्मरणीयं न अस्ति। | This movie is unforgettable |
6. | बढ़ता हुआ चन्द्रमा पूर्णता को पोता हैं | वर्धमानः चन्द्रः पूर्णताम याति। | The rising moon attains completion. |
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
उसने पत्र लिखा।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
खाते हुए नहीं बोलना चाहिए।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
उस कन्या ने पुस्तक पढ़ी।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुम्हें भी पुस्तक पढ़नी चाहिए।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
वह फल लेकर घर आई।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुमने ऐसा नहीं सोचा।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
पुस्तक पाता हुआ छात्र प्रसन्न होता है।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
जाते हुए बालक को देखो।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत
शिमला नगर देखने योग्य है।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत
खाने योग्य भोजन ही खाना चाहिए।
Solutions for 5: रचनानुवादः (वाक्यरचनाकौशलम्)

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 10 chapter 5 - रचनानुवादः (वाक्यरचनाकौशलम्)
Shaalaa.com has the CBSE Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE 5 (रचनानुवादः (वाक्यरचनाकौशलम्)) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Abhyaswaan Bhav Class 10 chapter 5 रचनानुवादः (वाक्यरचनाकौशलम्) are रचनानुवाद: (वाक्यरचनाकौशलम्).
Using NCERT Sanskrit - Abhyaswaan Bhav Class 10 solutions रचनानुवादः (वाक्यरचनाकौशलम्) exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Abhyaswaan Bhav Class 10 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 5, रचनानुवादः (वाक्यरचनाकौशलम्) Sanskrit - Abhyaswaan Bhav Class 10 additional questions for Mathematics Sanskrit - Abhyaswaan Bhav Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.