मराठी

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत- माता बालक को दूध देती हैं। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

माता बालक को दूध देती हैं।

एका वाक्यात उत्तर

उत्तर

अम्बा बालकाय दुग्धं दाच्छति।

shaalaa.com
रचनानुवाद: (वाक्‍यरचनाकौशलम्)
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: रचनानुवादः (वाक्यरचनाकौशलम्) - अभ्यासः [पृष्ठ ३५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 5 रचनानुवादः (वाक्यरचनाकौशलम्)
अभ्यासः | Q 1. (ix) | पृष्ठ ३५

संबंधित प्रश्‍न

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

वृक्ष पर पक्षी चहचहाते हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

हम सब मिलकर गाएँगे।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुम दोनो खीर खाओ।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

विद्यालय के दोनो ओर वृक्ष हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

कल राघव कहाँ था?


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

मेरे पिता भोजन पकाते हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

मेरे पास आकर बैठो।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

उन सबको दीवाली उत्सव अच्छा लगता है।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

घर के बाहर कौन है?


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

भवन के ऊपर कौए बैठे हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

मैंने ऐसा नहीं कहाँ।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुम्हें भी पुस्तक पढ़नी चाहिए।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुमने ऐसा नहीं सोचा।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

पुस्तक पाता हुआ छात्र प्रसन्न होता है।


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

मधुर मेरा मित्र है।

Madhur is my friend.


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

हम सब घर जा रहे हैं।

We all are going home.


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

रमा ने कल संस्कृत गीत गाया।

Rama sang a Sanskrit song yesterday.


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×