Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मैंने ऐसा नहीं कहाँ।
उत्तर
अहम् एतत् न अकथयम्।
APPEARS IN
संबंधित प्रश्न
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
छात्रों को ध्यान से कार्य करना चाहिए।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
वृक्ष पर पक्षी चहचहाते हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
हम सब मिलकर गाएँगे।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
खिलाड़ी फुटबॉल से खेल रहे हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
अध्यापक ने कहा-“सदाचार का पालन करो।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुम दोनो खीर खाओ।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
विद्यालय के दोनो ओर वृक्ष हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मेरे पिता भोजन पकाते हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
घर के बाहर कौन है?
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कक्षा में कितने छात्र हैं?
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
खाते हुए नहीं बोलना चाहिए।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
वह फल लेकर घर आई।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत
शिमला नगर देखने योग्य है।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत
खाने योग्य भोजन ही खाना चाहिए।
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
विद्यालय में सौ शिक्षक हैं।
There are hundred teachers in the school.