मराठी

एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत- वह फल लेकर घर आई। - Sanskrit

Advertisements
Advertisements

प्रश्न

एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

वह फल लेकर घर आई।

एका वाक्यात उत्तर

उत्तर

सा फलं नीत्वा गृहं आगच्छत्।

shaalaa.com
रचनानुवाद: (वाक्‍यरचनाकौशलम्)
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: रचनानुवादः (वाक्यरचनाकौशलम्) - अभ्यासः [पृष्ठ ३७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 5 रचनानुवादः (वाक्यरचनाकौशलम्)
अभ्यासः | Q 5. (v) | पृष्ठ ३७

संबंधित प्रश्‍न

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

हम सब मिलकर गाएँगे।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

अध्यापक ने कहा-“सदाचार का पालन करो।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुम दोनो खीर खाओ।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

विद्यालय के दोनो ओर वृक्ष हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

माता बालक को दूध देती हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

भवन के ऊपर कौए बैठे हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

मैंने ऐसा नहीं कहाँ।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

कक्षा में कितने छात्र हैं?


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुम बाज़ार से दही लाओ।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

उसने पत्र लिखा।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

खाते हुए नहीं बोलना चाहिए।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

जाते हुए बालक को देखो।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

हमें स्वास्थ्य के नियमों का पालन करना चाहिए।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत

खाने योग्य भोजन ही खाना चाहिए।


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

अनेक लोग उद्यान में घूम रहे हैं।

Many people are walking in the park.


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

मैं हिन्दी भाषा जानता हूँ।

I know Hindi language.


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×