Advertisements
Advertisements
प्रश्न
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
वह फल लेकर घर आई।
उत्तर
सा फलं नीत्वा गृहं आगच्छत्।
APPEARS IN
संबंधित प्रश्न
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
छात्रों को ध्यान से कार्य करना चाहिए।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
वृक्ष पर पक्षी चहचहाते हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
हम सब मिलकर गाएँगे।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
माता बालक को दूध देती हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कल राघव कहाँ था?
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मेरे पिता भोजन पकाते हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
उन सबको दीवाली उत्सव अच्छा लगता है।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
घर के बाहर कौन है?
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुम बाज़ार से दही लाओ।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
उसने पत्र लिखा।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
उस कन्या ने पुस्तक पढ़ी।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
जाते हुए बालक को देखो।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत
शिमला नगर देखने योग्य है।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
हमें स्वास्थ्य के नियमों का पालन करना चाहिए।
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
मधुर मेरा मित्र है।
Madhur is my friend.
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
अनेक लोग उद्यान में घूम रहे हैं।
Many people are walking in the park.
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
विद्यालय में सौ शिक्षक हैं।
There are hundred teachers in the school.