Advertisements
Advertisements
प्रश्न
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
अनेक लोग उद्यान में घूम रहे हैं।
Many people are walking in the park.
उत्तर
अनेके जनाः उद्याने भ्रमन्ति।
APPEARS IN
संबंधित प्रश्न
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
छात्रों को ध्यान से कार्य करना चाहिए।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
वृक्ष पर पक्षी चहचहाते हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
हम सब मिलकर गाएँगे।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
खिलाड़ी फुटबॉल से खेल रहे हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कृषक गाँव की ओर गए।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुम दोनो खीर खाओ।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
माता बालक को दूध देती हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मेरे पिता भोजन पकाते हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मेरे पास आकर बैठो।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मैंने ऐसा नहीं कहाँ।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
उस कन्या ने पुस्तक पढ़ी।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुम्हें भी पुस्तक पढ़नी चाहिए।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुमने ऐसा नहीं सोचा।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
जाते हुए बालक को देखो।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत
खाने योग्य भोजन ही खाना चाहिए।
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
हम सब घर जा रहे हैं।
We all are going home.
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
विद्यालय में सौ शिक्षक हैं।
There are hundred teachers in the school.
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
कल दस बजे परीक्षा होगी।
The examination will be held tomorrow at 10 o’clock.