हिंदी

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत- कृषक गाँव की ओर गए। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

कृषक गाँव की ओर गए।

एक पंक्ति में उत्तर

उत्तर

कृषक: ग्रामम् प्रति अगच्छत्।

shaalaa.com
रचनानुवाद: (वाक्‍यरचनाकौशलम्)
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: रचनानुवादः (वाक्यरचनाकौशलम्) - अभ्यासः [पृष्ठ ३५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 5 रचनानुवादः (वाक्यरचनाकौशलम्)
अभ्यासः | Q 1. (vi) | पृष्ठ ३५

संबंधित प्रश्न

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

हम सब मिलकर गाएँगे।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

अध्यापक ने कहा-“सदाचार का पालन करो।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

कल राघव कहाँ था?


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

मेरे पिता भोजन पकाते हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

मेरे पास आकर बैठो।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

घर के बाहर कौन है?


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

ईश्वर को नमस्कार।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

कक्षा में कितने छात्र हैं?


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

उसने पत्र लिखा।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

खाते हुए नहीं बोलना चाहिए।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुम्हें भी पुस्तक पढ़नी चाहिए।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

पुस्तक पाता हुआ छात्र प्रसन्न होता है।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

हमें स्वास्थ्य के नियमों का पालन करना चाहिए।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत

खाने योग्य भोजन ही खाना चाहिए।


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

मधुर मेरा मित्र है।

Madhur is my friend.


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

विद्यालय में सौ शिक्षक हैं।

There are hundred teachers in the school.


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

कल दस बजे परीक्षा होगी।

The examination will be held tomorrow at 10 o’clock.


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

मैं हिन्दी भाषा जानता हूँ।

I know Hindi language.


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×