Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कृषक गाँव की ओर गए।
उत्तर
कृषक: ग्रामम् प्रति अगच्छत्।
APPEARS IN
संबंधित प्रश्न
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
हम सब मिलकर गाएँगे।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
अध्यापक ने कहा-“सदाचार का पालन करो।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कल राघव कहाँ था?
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मेरे पिता भोजन पकाते हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मेरे पास आकर बैठो।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
घर के बाहर कौन है?
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
ईश्वर को नमस्कार।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कक्षा में कितने छात्र हैं?
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
उसने पत्र लिखा।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
खाते हुए नहीं बोलना चाहिए।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुम्हें भी पुस्तक पढ़नी चाहिए।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
पुस्तक पाता हुआ छात्र प्रसन्न होता है।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
हमें स्वास्थ्य के नियमों का पालन करना चाहिए।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत
खाने योग्य भोजन ही खाना चाहिए।
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
मधुर मेरा मित्र है।
Madhur is my friend.
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
विद्यालय में सौ शिक्षक हैं।
There are hundred teachers in the school.
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
कल दस बजे परीक्षा होगी।
The examination will be held tomorrow at 10 o’clock.
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
मैं हिन्दी भाषा जानता हूँ।
I know Hindi language.