हिंदी

अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत। मैं हिन्दी भाषा जानता हूँ। I know Hindi language. - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

मैं हिन्दी भाषा जानता हूँ।

I know Hindi language.

एक पंक्ति में उत्तर

उत्तर

अहम्‌ हिन्दीभाषां जानामि।

shaalaa.com
रचनानुवाद: (वाक्‍यरचनाकौशलम्)
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (February) Official

संबंधित प्रश्न

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

वृक्ष पर पक्षी चहचहाते हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

हम सब मिलकर गाएँगे।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुम दोनो खीर खाओ।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

माता बालक को दूध देती हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

मेरे पिता भोजन पकाते हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

उन सबको दीवाली उत्सव अच्छा लगता है।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

घर के बाहर कौन है?


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

ईश्वर को नमस्कार।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

मैंने ऐसा नहीं कहाँ।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

कक्षा में कितने छात्र हैं?


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

उस कन्या ने पुस्तक पढ़ी।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

वह फल लेकर घर आई।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुमने ऐसा नहीं सोचा।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

जाते हुए बालक को देखो।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत

शिमला नगर देखने योग्य है।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

हमें स्वास्थ्य के नियमों का पालन करना चाहिए।


प्रत्ययाधारिता वाक्य-संरचना

गुरु सेवमानेन छात्रेण या विद्या अर्जिता सा पूर्णजीवने तस्य सहायिका भूतवती।
जीवने ज्ञानमेव सर्वथा प्राप्तव्यम् यतः ज्ञानं विना न कोऽपि पूजनीयः।
अत्र स्थूलाक्षरपदानि प्रत्यय-युक्तानि सन्ति।
वाक्येषु प्रत्यय-प्रयोगार्थम् एते बिन्दवः ध्यातव्याः।

* शतृ-प्रत्ययस्य प्रयोग: परस्मैपदिधातुभि: सह भवति। शानचुप्रत्ययस्य प्रयोग: आत्मनेपदिधातुभि: सह भवति। आशभ्यां प्रत्ययाभ्यां निर्मितपदानां प्रयोग: विशेषणरूपेण भवति

 

* कत-क्तवतु-प्रत्यययो: प्रयोग: भूतकालार्थे क्रियते। क्त-प्रत्ययस्य प्रयोग: कर्मवाच्ये भाववाच्ये च भवति। क्तवतु-प्रत्ययस्य प्रयोग: कर्तृवाच्ये एव भवति॥

 

1. मित्र की सहायता करनी  मित्रस्य सहायता कर्तव्या। A friend should be helped. 
2. उसने क्या कहा? सारा किम उक्तवान्? What did he say?
3. मैंने उससे धन दिया। मया तस्मै धनं दत्तम् । I gave him money. 
4. कार्य करते हुए ही सब साध लेते हैं कार्यं कुर्वन्तः एव सर्वं साध्यम् Everything is achieved by doing practice. 
5. यह चलचित्र भूलने योग्य नहीं हैं । ईदं चलचित्रं अविस्मरणीयं न अस्ति। This movie is unforgettable
6. बढ़ता हुआ चन्द्रमा पूर्णता को पोता हैं वर्धमानः चन्द्रः पूर्णताम याति। The rising moon attains completion.

अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

अनेक लोग उद्यान में घूम रहे हैं।

Many people are walking in the park.


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

विद्यालय में सौ शिक्षक हैं।

There are hundred teachers in the school.


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×