Advertisements
Advertisements
प्रश्न
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
मैं हिन्दी भाषा जानता हूँ।
I know Hindi language.
उत्तर
अहम् हिन्दीभाषां जानामि।
APPEARS IN
संबंधित प्रश्न
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
वृक्ष पर पक्षी चहचहाते हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
हम सब मिलकर गाएँगे।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
खिलाड़ी फुटबॉल से खेल रहे हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
अध्यापक ने कहा-“सदाचार का पालन करो।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कृषक गाँव की ओर गए।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मेरे पास आकर बैठो।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
घर के बाहर कौन है?
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मैंने ऐसा नहीं कहाँ।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कक्षा में कितने छात्र हैं?
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
उसने पत्र लिखा।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुम्हें भी पुस्तक पढ़नी चाहिए।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुमने ऐसा नहीं सोचा।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
जाते हुए बालक को देखो।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत
शिमला नगर देखने योग्य है।
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
मधुर मेरा मित्र है।
Madhur is my friend.
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
विद्यालय में सौ शिक्षक हैं।
There are hundred teachers in the school.