Advertisements
Advertisements
प्रश्न
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुम्हें भी पुस्तक पढ़नी चाहिए।
उत्तर
त्वम् अपि पुस्तकम् पठितव्यम्।
APPEARS IN
संबंधित प्रश्न
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कृषक गाँव की ओर गए।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
हमें स्वास्थ्य के नियमों का पालन करना चाहिए।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
उन सबको दीवाली उत्सव अच्छा लगता है।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
ईश्वर को नमस्कार।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
भवन के ऊपर कौए बैठे हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मैंने ऐसा नहीं कहाँ।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कक्षा में कितने छात्र हैं?
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुम बाज़ार से दही लाओ।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
खाते हुए नहीं बोलना चाहिए।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
उस कन्या ने पुस्तक पढ़ी।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुमने ऐसा नहीं सोचा।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
पुस्तक पाता हुआ छात्र प्रसन्न होता है।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
जाते हुए बालक को देखो।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत
शिमला नगर देखने योग्य है।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
हमें स्वास्थ्य के नियमों का पालन करना चाहिए।
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
मधुर मेरा मित्र है।
Madhur is my friend.
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
हम सब घर जा रहे हैं।
We all are going home.
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
रमा ने कल संस्कृत गीत गाया।
Rama sang a Sanskrit song yesterday.