मराठी

एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत- जाते हुए बालक को देखो। - Sanskrit

Advertisements
Advertisements

प्रश्न

एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

जाते हुए बालक को देखो।

एका वाक्यात उत्तर

उत्तर

गच्छन् बालकं पश्य।

shaalaa.com
रचनानुवाद: (वाक्‍यरचनाकौशलम्)
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: रचनानुवादः (वाक्यरचनाकौशलम्) - अभ्यासः [पृष्ठ ३७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 5 रचनानुवादः (वाक्यरचनाकौशलम्)
अभ्यासः | Q 3. (viii) | पृष्ठ ३७

संबंधित प्रश्‍न

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

हम सब मिलकर गाएँगे।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

खिलाड़ी फुटबॉल से खेल रहे हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

अध्यापक ने कहा-“सदाचार का पालन करो।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

विद्यालय के दोनो ओर वृक्ष हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

माता बालक को दूध देती हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

घर के बाहर कौन है?


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

ईश्वर को नमस्कार।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

भवन के ऊपर कौए बैठे हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुम बाज़ार से दही लाओ।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

उसने पत्र लिखा।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

उस कन्या ने पुस्तक पढ़ी।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

वह फल लेकर घर आई।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुम्हें भी पुस्तक पढ़नी चाहिए।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुमने ऐसा नहीं सोचा।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत

शिमला नगर देखने योग्य है।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

हमें स्वास्थ्य के नियमों का पालन करना चाहिए।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत

खाने योग्य भोजन ही खाना चाहिए।


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

अनेक लोग उद्यान में घूम रहे हैं।

Many people are walking in the park.


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

हम सब घर जा रहे हैं।

We all are going home.


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×