मराठी

एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत- खाते हुए नहीं बोलना चाहिए। - Sanskrit

Advertisements
Advertisements

प्रश्न

एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

खाते हुए नहीं बोलना चाहिए।

एका वाक्यात उत्तर

उत्तर

खादन् न वदितव्यम्।

shaalaa.com
रचनानुवाद: (वाक्‍यरचनाकौशलम्)
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: रचनानुवादः (वाक्यरचनाकौशलम्) - अभ्यासः [पृष्ठ ३७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 5 रचनानुवादः (वाक्यरचनाकौशलम्)
अभ्यासः | Q 3. (ii) | पृष्ठ ३७

संबंधित प्रश्‍न

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

छात्रों को ध्यान से कार्य करना चाहिए।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

वृक्ष पर पक्षी चहचहाते हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

हम सब मिलकर गाएँगे।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

माता बालक को दूध देती हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

कल राघव कहाँ था?


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

मेरे पिता भोजन पकाते हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

मेरे पास आकर बैठो।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

भवन के ऊपर कौए बैठे हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

कक्षा में कितने छात्र हैं?


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

उसने पत्र लिखा।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

वह फल लेकर घर आई।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुम्हें भी पुस्तक पढ़नी चाहिए।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

पुस्तक पाता हुआ छात्र प्रसन्न होता है।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

जाते हुए बालक को देखो।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत

शिमला नगर देखने योग्य है।


प्रत्ययाधारिता वाक्य-संरचना

गुरु सेवमानेन छात्रेण या विद्या अर्जिता सा पूर्णजीवने तस्य सहायिका भूतवती।
जीवने ज्ञानमेव सर्वथा प्राप्तव्यम् यतः ज्ञानं विना न कोऽपि पूजनीयः।
अत्र स्थूलाक्षरपदानि प्रत्यय-युक्तानि सन्ति।
वाक्येषु प्रत्यय-प्रयोगार्थम् एते बिन्दवः ध्यातव्याः।

* शतृ-प्रत्ययस्य प्रयोग: परस्मैपदिधातुभि: सह भवति। शानचुप्रत्ययस्य प्रयोग: आत्मनेपदिधातुभि: सह भवति। आशभ्यां प्रत्ययाभ्यां निर्मितपदानां प्रयोग: विशेषणरूपेण भवति

 

* कत-क्तवतु-प्रत्यययो: प्रयोग: भूतकालार्थे क्रियते। क्त-प्रत्ययस्य प्रयोग: कर्मवाच्ये भाववाच्ये च भवति। क्तवतु-प्रत्ययस्य प्रयोग: कर्तृवाच्ये एव भवति॥

 

1. मित्र की सहायता करनी  मित्रस्य सहायता कर्तव्या। A friend should be helped. 
2. उसने क्या कहा? सारा किम उक्तवान्? What did he say?
3. मैंने उससे धन दिया। मया तस्मै धनं दत्तम् । I gave him money. 
4. कार्य करते हुए ही सब साध लेते हैं कार्यं कुर्वन्तः एव सर्वं साध्यम् Everything is achieved by doing practice. 
5. यह चलचित्र भूलने योग्य नहीं हैं । ईदं चलचित्रं अविस्मरणीयं न अस्ति। This movie is unforgettable
6. बढ़ता हुआ चन्द्रमा पूर्णता को पोता हैं वर्धमानः चन्द्रः पूर्णताम याति। The rising moon attains completion.

अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

कल दस बजे परीक्षा होगी।

The examination will be held tomorrow at 10 o’clock.


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

मैं हिन्दी भाषा जानता हूँ।

I know Hindi language.


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×