मराठी

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत- कक्षा में कितने छात्र हैं? - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

कक्षा में कितने छात्र हैं?

एका वाक्यात उत्तर

उत्तर

कथायाम् कति छात्राः सन्ति?

shaalaa.com
रचनानुवाद: (वाक्‍यरचनाकौशलम्)
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: रचनानुवादः (वाक्यरचनाकौशलम्) - अभ्यासः [पृष्ठ ३५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 5 रचनानुवादः (वाक्यरचनाकौशलम्)
अभ्यासः | Q 1. (xix) | पृष्ठ ३५

संबंधित प्रश्‍न

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

छात्रों को ध्यान से कार्य करना चाहिए।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

वृक्ष पर पक्षी चहचहाते हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

हम सब मिलकर गाएँगे।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

खिलाड़ी फुटबॉल से खेल रहे हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

अध्यापक ने कहा-“सदाचार का पालन करो।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

कृषक गाँव की ओर गए।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

विद्यालय के दोनो ओर वृक्ष हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

माता बालक को दूध देती हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

कल राघव कहाँ था?


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

घर के बाहर कौन है?


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुम बाज़ार से दही लाओ।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

उसने पत्र लिखा।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

खाते हुए नहीं बोलना चाहिए।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

उस कन्या ने पुस्तक पढ़ी।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत

खाने योग्य भोजन ही खाना चाहिए।


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

मधुर मेरा मित्र है।

Madhur is my friend.


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

रमा ने कल संस्कृत गीत गाया।

Rama sang a Sanskrit song yesterday.


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

विद्यालय में सौ शिक्षक हैं।

There are hundred teachers in the school.


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

मैं हिन्दी भाषा जानता हूँ।

I know Hindi language.


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×