मराठी

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत- कृषक गाँव की ओर गए। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

कृषक गाँव की ओर गए।

एका वाक्यात उत्तर

उत्तर

कृषक: ग्रामम् प्रति अगच्छत्।

shaalaa.com
रचनानुवाद: (वाक्‍यरचनाकौशलम्)
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: रचनानुवादः (वाक्यरचनाकौशलम्) - अभ्यासः [पृष्ठ ३५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 5 रचनानुवादः (वाक्यरचनाकौशलम्)
अभ्यासः | Q 1. (vi) | पृष्ठ ३५

संबंधित प्रश्‍न

अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

छात्रों को ध्यान से कार्य करना चाहिए।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

हम सब मिलकर गाएँगे।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

खिलाड़ी फुटबॉल से खेल रहे हैं।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

अध्यापक ने कहा-“सदाचार का पालन करो।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुम दोनो खीर खाओ।


अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुम बाज़ार से दही लाओ।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

उसने पत्र लिखा।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

खाते हुए नहीं बोलना चाहिए।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

वह फल लेकर घर आई।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

तुम्हें भी पुस्तक पढ़नी चाहिए।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-

जाते हुए बालक को देखो।


एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत

शिमला नगर देखने योग्य है।


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

विद्यालय में सौ शिक्षक हैं।

There are hundred teachers in the school.


अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।

मैं हिन्दी भाषा जानता हूँ।

I know Hindi language.


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×