Advertisements
Advertisements
प्रश्न
कोष्ठके प्रदत्त-समयवाचकान् अङ्कान् संस्कृतेन लिखत
बालकः ______ वादने उत्तिष्ठति। (6:00)
उत्तर
बालकः षड् वादने उत्तिष्ठति।
APPEARS IN
संबंधित प्रश्न
अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः। |
एकपदेन उत्तरत
बाल्यकालः कस्मिन् महत्त्वपूर्ण स्थानम् आदधाति?
अधः प्रदत्तं चित्रं दृष्ट्वा तदाधारितानि पञ्चवाक्यानि लिखत
____________________________________
____________________________________
____________________________________
____________________________________
____________________________________
अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत
तुम क्या करते हो?
What do you do?
अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत
शिक्षक पाठ पढ़ाते हैं।
Teacher teaches the lesson.
अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत
स एवं वह्निः + दहते शरीरम्।
अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत
ओम् जय जगत् + ईश हरे।
अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत
श्रमक्लमपिपासोष्णशीतादीनां सहिष्णु + तल् ______
अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत
बुद्धि + मतुप ______ सर्वत्र पूज्यते।
कोष्ठके प्रदत्त-समयवाचकान् अङ्कान् संस्कृतेन लिखत
सः ______ वादने विद्यालयात् गृहम् गच्छति। (1:45)
मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-
______ समयस्य सदुपयोगः करणीयः।
मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-
जीवनम् ______ दुर्वहं जातमस्ति ।
मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-
मञ्जूषा – यत्र, अद्य, सदा, यदि, तत्र, त |
______ हरीतिमा ______ पर्यावरणं शुद्धम्।
अधोलिखितं नाट्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-
चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः। चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति। चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव। चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि। चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः। |
(i) एकपदेन उत्तरत-
(क) प्रीताभ्यः प्रकृतिभ्यः राजानः किम् इच्छन्ति?
(ख) कस्य अर्थसम्बन्धः प्रीतिमुत्पादयति?
(ii) पूर्णवाक्येन उत्तरत -
(क) चन्दनदासेन (भवता) किं प्रष्टव्यम्?
(iii) निर्देशानुसारम् उत्तरत
(क) ‘दुःखाभावः’ इति अर्थे नाट्यांशे किं पदं प्रयुक्तम्?
(ख) ‘आर्य अनुगृहीतोऽस्मि’ अत्र ‘अस्मि’ इति क्रियापदस्य कर्तृपदम् किम्?
(ग) 'किं कियत् च अस्मज्जनादिष्यते’ इति वाक्ये किं क्रियापदम्?
अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत
अतिदाक्षिण्येन अलम्।
अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
गहनकानने सा व्याघ्रं ददर्श।
अधोलिखितयोः श्लोकयोः अन्वये रिक्तस्थानानि पूरयत-
अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत्।।
अन्वयः – सर्वेषु च ______ जननी ______ भवति। परं माता दीने ______ तु ______ भवेत्।
अधोलिखितस्य श्लोकस्य भावार्थे रिक्तस्थानपूर्ति मञ्जूषाप्रदत्तपदानां सहायतया कुरुत
यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म सः परेभ्यः कदापि च।।
मञ्जूषा – कार्यम् सुखप्राप्तेः कल्याणम्, अन्येषाम् |
भावार्थ: – य: नरः आत्मनः ______ इच्छति, तस्य ______ अपि इच्छा अस्ति, सः ______ कृते कदापि अकल्याणकर ______ न कुर्यात् इति अवधातव्यम्।
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।