मराठी

अधः प्रदत्तं चित्रं दृष्ट्वा तदाधारितानि पञ्चवाक्यानि लिखत ____________________________________ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तं चित्रं दृष्ट्वा तदाधारितानि पञ्चवाक्यानि लिखत

____________________________________

____________________________________

____________________________________

____________________________________

____________________________________

थोडक्यात उत्तर

उत्तर

  1. इदं चित्रं विजयदशमी पर्वणः अस्ति।
  2. चित्रे श्रीरामः रावणं बाणेन हन्ति)
  3. रावणः पापस्य प्रतीकः अस्ति।
  4. सः रामस्य भार्या सीताम् अहरत्।
  5. श्रीरामः तं हत्वा सीताम् अमोचयत्।
shaalaa.com
आदर्शप्रश्‍नपत्रम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: आदर्शप्रश्नपत्रम् - खण्ड – ‘ख’ (रचनात्मक कार्यम् ) [पृष्ठ १०३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 14 आदर्शप्रश्नपत्रम्
खण्ड – ‘ख’ (रचनात्मक कार्यम् ) | Q 3.1 | पृष्ठ १०३

संबंधित प्रश्‍न

अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः।

पूर्णवाक्येन उत्तरत 

शरीरस्वास्थ्यरक्षायै किं कर्तव्यम्?


भवान् (अनिमेषः) शैक्षिकयात्रार्थं शिक्षकैः सह अरुणाचलप्रदेशं गन्तुमिच्छति। तदर्थम् अनुमति प्राप्तये यात्राव्ययार्थं च रूप्यकाणि लब्धं पितरं प्रति लिखितं पत्रमिदं मञ्जूषाप्रदत्तपदानां सहायतया पूरयत-

 

मञ्जूषा – अनुमतिः, मातृचरणयोः, रूप्यकाणि, यात्राव्ययार्थम्, व्यस्तः, शैक्षिकयात्रार्थम्, छात्राः, कुशली, यथाशीघ्रम्, भवतः

छात्रावासतः
दिनाङ्कः _______

पूज्य पितृचरणाः
प्रणतयः।
अत्र अहं सकुशलः स्वाध्ययने  _______ अस्मि। आशासे भवान् अपि  _______ अस्ति। मम विद्यालयात् दशमकक्षायाः अनेके  _______ शिक्षकै सह _______ अरुणाचल-प्रदेश गन्तुम् इच्छन्ति। यदि भवतः _______ यात्, अहमपि तैः सह गन्तुकामोऽस्मि।  _______ सहस्ररूप्यकाणि अपि आवश्यकानि।_______ स्वमन्तव्यं सूचयतु। यदि  _______ सम्मतिः अस्ति _______ अपि प्रेषयतु। _______ मम प्रणतिः निवेदनीया।

भवतः पुत्रः
अनिमेषः


अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत

तुम क्या करते हो?
What do you do?


अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत 

पिता के साथ पुत्र घूमता है।
Son walk with his father.


अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत 

शिक्षक पाठ पढ़ाते हैं।
Teacher teaches the lesson.


अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत 

विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्


अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत 

 मिलित्वा प्रकृतेः सौन्दर्यम् रक्षणीयम्।


अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत

माता च पिता च वन्दनीयौ।


अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत 

श्रमक्लमपिपासोष्णशीतादीनां सहिष्णु + तल् ______


प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत 

पित्रा पुत्राय विद्याधनं _______। 


मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-

______ समयस्य सदुपयोगः करणीयः।


मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-

जीवनम् ______ दुर्वहं जातमस्ति ।


रेखाङ्कितपदं संशोध्य वाक्यानि लिखत 

अहं परिश्रमं करोति।


अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः, पुत्रं च द्रष्टुं प्रस्थितः। परमर्थकार्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्।

(i) एकपदेन उत्तरत-

(क) निर्धनो जनः भूरि परिश्रम्य किम् उपार्जितवान्? 

(ख) अर्थकार्येन पीडितः सः केन प्राचलत्? 

(ii) पूर्णवाक्येन उत्तरत - 

(क) निर्धनः जनः वित्तेन किं कृतवान्?

(iii) निर्देशानुसारम् उत्तरत 

(क) ‘धनम्’ इत्यस्य समानार्थकपदं गद्यांशात् चित्वा लिखत।

(ख) ‘निर्धनः जनः’ इत्यनयोः किं विशेषणपदम्?

(ग)‘परमर्थकार्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्’ इति वाक्ये ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्? 


अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत

अतिदाक्षिण्येन अलम्।


अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

 गहनकानने सा व्याघ्रं ददर्श।


अधोलिखितयोः श्लोकयोः अन्वये रिक्तस्थानानि पूरयत-

 त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः।।

अन्वयः – यः ______ वाचं त्यक्त्वा ______ अभ्युदीरयेत् (स:) ______ पक्वं फलं परित्यज्य अपक्वं ______।


अधोलिखितं पद्यांशं पठित्वा यथानिर्देशं प्रश्नान्‌ उत्तरत-

उदीरितोर्डर्थ: पशुनापि गृह्मते हयाश्च नागाश्च वहन्ति बोधिता:।
अनुक्तमप्यूहति पण्डितो जन: परेज्नितज्ञानफला हि बुद्धय:

(i) एकपदेन उत्तरत--

(क) केन उदीरित: अर्थ: गृह्यते?

(ख) का: परेज्नितज्ञानफला: भवन्ति?

(ii) पूर्णवाक्येन उत्तरत--

(क) पण्डित: जन: किम्‌ ऊहति?

(iii) निर्देशानुसारम्‌ उत्तरत-- 

(क) 'अश्वा:' इति अर्थ पद्चे किं पद प्रयुक्तम्‌?

(ख) 'मूर्ख:' इत्यस्य विलोमपद॑ श्लोकात्‌ चित्वा लिखता

(ग) “हयाश्च नागाश्च वहन्ति बोधिता:' इति वाक्ये कि क्रियापदम्‌?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×