Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत
अतिदाक्षिण्येन अलम्।
उत्तर
केन अलम्?
APPEARS IN
संबंधित प्रश्न
अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः। |
(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयमेव)
(क) बाल्यकाले अवधानपूर्वकं कस्य प्रयासः कर्त्तव्यः?
(ख) किमर्थं पौष्टिकाहारः ग्रहीतव्यः?
(ii) पूर्णवाक्येन उत्तरत -
(क) जीवनं कदा सुखमयं भवति?
(ख) कौ अस्माभिः सह सदैव तिष्ठतः?
(iii) निर्देशानुसारम् उत्तरत
(क) 'अनवधानमनसा’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
(ख) ‘महत्त्वपूर्णः कालः’ इत्यनयोः किं विशेषणपदम्?
(ग) ‘बाल्यावस्था जीवनस्य महत्त्वपूर्णः कालः भवति’ इति वाक्ये किं क्रियापदम्?
(iv) प्रदत्तगद्यांशस्य कृते समुचितं शीर्षकं लिखत।
अधः प्रदत्तं चित्रं दृष्ट्वा तदाधारितानि पञ्चवाक्यानि लिखत
____________________________________
____________________________________
____________________________________
____________________________________
____________________________________
अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत
शिक्षक पाठ पढ़ाते हैं।
Teacher teaches the lesson.
अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत
सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत
विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत
स एवं वह्निः + दहते शरीरम्।
अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत
ओम् जय जगत् + ईश हरे।
अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत
यदि अहं कृष्णः वर्णः यस्य सः तर्हि श्रीरामस्य वर्णः कीदृशः?
अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत
सर्वेषां महत्त्वं विद्यते समयम् अनतिक्रम्य।
अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत
राजसिहंस्य पत्नी बुद्धिमती ______ आसीत्।
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत
पित्रा पुत्राय विद्याधनं _______।
मञ्जूषा – यत्र, अद्य, सदा, यदि, तत्र, तर्हि |
मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-
______ परिश्रमं कुर्मः ______ सफलाः भवामः।
मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-
जीवनम् ______ दुर्वहं जातमस्ति ।
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-
कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः, पुत्रं च द्रष्टुं प्रस्थितः। परमर्थकार्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्। |
(i) एकपदेन उत्तरत-
(क) निर्धनो जनः भूरि परिश्रम्य किम् उपार्जितवान्?
(ख) अर्थकार्येन पीडितः सः केन प्राचलत्?
(ii) पूर्णवाक्येन उत्तरत -
(क) निर्धनः जनः वित्तेन किं कृतवान्?
(iii) निर्देशानुसारम् उत्तरत
(क) ‘धनम्’ इत्यस्य समानार्थकपदं गद्यांशात् चित्वा लिखत।
(ख) ‘निर्धनः जनः’ इत्यनयोः किं विशेषणपदम्?
(ग)‘परमर्थकार्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्’ इति वाक्ये ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
समीपे एका नदी प्रवहति।
अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
गहनकानने सा व्याघ्रं ददर्श।
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
अत्र जीवनं दुर्वहं जातम्।
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
तौयैः अल्पैः अपि तरोः पुष्टिः भवति।
अधोलिखितं पद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-
उदीरितोर्डर्थ: पशुनापि गृह्मते हयाश्च नागाश्च वहन्ति बोधिता:। अनुक्तमप्यूहति पण्डितो जन: परेज्नितज्ञानफला हि बुद्धय: |
(i) एकपदेन उत्तरत--
(क) केन उदीरित: अर्थ: गृह्यते?
(ख) का: परेज्नितज्ञानफला: भवन्ति?
(ii) पूर्णवाक्येन उत्तरत--
(क) पण्डित: जन: किम् ऊहति?
(iii) निर्देशानुसारम् उत्तरत--
(क) 'अश्वा:' इति अर्थ पद्चे किं पद प्रयुक्तम्?
(ख) 'मूर्ख:' इत्यस्य विलोमपद॑ श्लोकात् चित्वा लिखता
(ग) “हयाश्च नागाश्च वहन्ति बोधिता:' इति वाक्ये कि क्रियापदम्?