Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
उत्तर
के एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः?
APPEARS IN
संबंधित प्रश्न
अधः प्रदत्तं चित्रं दृष्ट्वा तदाधारितानि पञ्चवाक्यानि लिखत
____________________________________
____________________________________
____________________________________
____________________________________
____________________________________
अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत
मैं परिश्रम करता हूँ।
I work hard.
अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत
तुम क्या करते हो?
What do you do?
अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत
विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत
यदि अहं कृष्णः वर्णः यस्य सः तर्हि श्रीरामस्य वर्णः कीदृशः?
अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत
माता च पिता च वन्दनीयौ।
अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत
वैज्ञानिकाः ______ कथयन्ति यत् पाषाणशिलानां संघर्षणेन कम्पनं जायते।
अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत
बुद्धि + मतुप ______ सर्वत्र पूज्यते।
अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत
राजसिहंस्य पत्नी बुद्धिमती ______ आसीत्।
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत
______ सत्यं कथ्यते।
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत
काकः पिकस्य _______ पालयति।
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत
पित्रा पुत्राय विद्याधनं _______।
रेखाङ्कितपदं संशोध्य वाक्यानि लिखत
ते नार्यः गल्पं कुर्वन्ति।
रेखाङ्कितपदं संशोध्य वाक्यानि लिखत
अहं परिश्रमं करोति।
अधोलिखितयोः श्लोकयोः अन्वये रिक्तस्थानानि पूरयत-
त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः।।
अन्वयः – यः ______ वाचं त्यक्त्वा ______ अभ्युदीरयेत् (स:) ______ पक्वं फलं परित्यज्य अपक्वं ______।
अधोलिखितयोः श्लोकयोः अन्वये रिक्तस्थानानि पूरयत-
अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत्।।
अन्वयः – सर्वेषु च ______ जननी ______ भवति। परं माता दीने ______ तु ______ भवेत्।
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
अत्र जीवनं दुर्वहं जातम्।
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
तौयैः अल्पैः अपि तरोः पुष्टिः भवति।
अधोलिखितं पद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-
उदीरितोर्डर्थ: पशुनापि गृह्मते हयाश्च नागाश्च वहन्ति बोधिता:। अनुक्तमप्यूहति पण्डितो जन: परेज्नितज्ञानफला हि बुद्धय: |
(i) एकपदेन उत्तरत--
(क) केन उदीरित: अर्थ: गृह्यते?
(ख) का: परेज्नितज्ञानफला: भवन्ति?
(ii) पूर्णवाक्येन उत्तरत--
(क) पण्डित: जन: किम् ऊहति?
(iii) निर्देशानुसारम् उत्तरत--
(क) 'अश्वा:' इति अर्थ पद्चे किं पद प्रयुक्तम्?
(ख) 'मूर्ख:' इत्यस्य विलोमपद॑ श्लोकात् चित्वा लिखता
(ग) “हयाश्च नागाश्च वहन्ति बोधिता:' इति वाक्ये कि क्रियापदम्?