Advertisements
Advertisements
प्रश्न
अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत
माता च पिता च वन्दनीयौ।
उत्तर १
पितरौ
उत्तर २
मातापितरौ
APPEARS IN
संबंधित प्रश्न
अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः। |
(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयमेव)
(क) बाल्यकाले अवधानपूर्वकं कस्य प्रयासः कर्त्तव्यः?
(ख) किमर्थं पौष्टिकाहारः ग्रहीतव्यः?
(ii) पूर्णवाक्येन उत्तरत -
(क) जीवनं कदा सुखमयं भवति?
(ख) कौ अस्माभिः सह सदैव तिष्ठतः?
(iii) निर्देशानुसारम् उत्तरत
(क) 'अनवधानमनसा’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
(ख) ‘महत्त्वपूर्णः कालः’ इत्यनयोः किं विशेषणपदम्?
(ग) ‘बाल्यावस्था जीवनस्य महत्त्वपूर्णः कालः भवति’ इति वाक्ये किं क्रियापदम्?
(iv) प्रदत्तगद्यांशस्य कृते समुचितं शीर्षकं लिखत।
अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः। |
एकपदेन उत्तरत
बाल्यकालः कस्मिन् महत्त्वपूर्ण स्थानम् आदधाति?
अधः प्रदत्तं चित्रं दृष्ट्वा तदाधारितानि पञ्चवाक्यानि लिखत
____________________________________
____________________________________
____________________________________
____________________________________
____________________________________
अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत
मैं परिश्रम करता हूँ।
I work hard.
अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत
वे सब पढ़ने में कुशल बनें।
They all are become perfect in reading.
अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत
सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत
ओम् जय जगत् + ईश हरे।
अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत
श्रमक्लमपिपासोष्णशीतादीनां सहिष्णु + तल् ______
अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत
बुद्धि + मतुप ______ सर्वत्र पूज्यते।
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत
काकः पिकस्य _______ पालयति।
कोष्ठके प्रदत्त-समयवाचकान् अङ्कान् संस्कृतेन लिखत
_______ वादने विद्यालये अर्धावकाशः भवति।(11:30)
मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-
मञ्जूषा – यत्र, अद्य, सदा, यदि, तत्र, त |
______ हरीतिमा ______ पर्यावरणं शुद्धम्।
रेखाङ्कितपदं संशोध्य वाक्यानि लिखत
ते नार्यः गल्पं कुर्वन्ति।
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-
कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः, पुत्रं च द्रष्टुं प्रस्थितः। परमर्थकार्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्। |
(i) एकपदेन उत्तरत-
(क) निर्धनो जनः भूरि परिश्रम्य किम् उपार्जितवान्?
(ख) अर्थकार्येन पीडितः सः केन प्राचलत्?
(ii) पूर्णवाक्येन उत्तरत -
(क) निर्धनः जनः वित्तेन किं कृतवान्?
(iii) निर्देशानुसारम् उत्तरत
(क) ‘धनम्’ इत्यस्य समानार्थकपदं गद्यांशात् चित्वा लिखत।
(ख) ‘निर्धनः जनः’ इत्यनयोः किं विशेषणपदम्?
(ग)‘परमर्थकार्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्’ इति वाक्ये ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
अधोलिखितं नाट्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-
चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः। चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति। चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव। चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि। चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः। |
(i) एकपदेन उत्तरत-
(क) प्रीताभ्यः प्रकृतिभ्यः राजानः किम् इच्छन्ति?
(ख) कस्य अर्थसम्बन्धः प्रीतिमुत्पादयति?
(ii) पूर्णवाक्येन उत्तरत -
(क) चन्दनदासेन (भवता) किं प्रष्टव्यम्?
(iii) निर्देशानुसारम् उत्तरत
(क) ‘दुःखाभावः’ इति अर्थे नाट्यांशे किं पदं प्रयुक्तम्?
(ख) ‘आर्य अनुगृहीतोऽस्मि’ अत्र ‘अस्मि’ इति क्रियापदस्य कर्तृपदम् किम्?
(ग) 'किं कियत् च अस्मज्जनादिष्यते’ इति वाक्ये किं क्रियापदम्?
अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
गहनकानने सा व्याघ्रं ददर्श।
अधोलिखितस्य श्लोकस्य भावार्थे रिक्तस्थानपूर्ति मञ्जूषाप्रदत्तपदानां सहायतया कुरुत
यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म सः परेभ्यः कदापि च।।
मञ्जूषा – कार्यम् सुखप्राप्तेः कल्याणम्, अन्येषाम् |
भावार्थ: – य: नरः आत्मनः ______ इच्छति, तस्य ______ अपि इच्छा अस्ति, सः ______ कृते कदापि अकल्याणकर ______ न कुर्यात् इति अवधातव्यम्।
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
तौयैः अल्पैः अपि तरोः पुष्टिः भवति।