मराठी

मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत- ______ हरीतिमा ______ पर्यावरणं शुद्धम्। - Sanskrit

Advertisements
Advertisements

प्रश्न

मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-

मञ्जूषा – यत्र, अद्य, सदा, यदि, तत्र, त

______ हरीतिमा ______ पर्यावरणं शुद्धम्।

एक शब्द/वाक्यांश उत्तर

उत्तर

यत्र हरीतिमा तत्र पर्यावरणं शुद्धम्।

shaalaa.com
आदर्शप्रश्‍नपत्रम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: आदर्शप्रश्नपत्रम् - खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) [पृष्ठ १०४]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 14 आदर्शप्रश्नपत्रम्
खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 10. (iv) | पृष्ठ १०४

संबंधित प्रश्‍न

अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः।

(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयमेव)

(क) बाल्यकाले अवधानपूर्वकं कस्य प्रयासः कर्त्तव्यः? 

(ख) किमर्थं पौष्टिकाहारः ग्रहीतव्यः? 

(ii) पूर्णवाक्येन उत्तरत - 

(क) जीवनं कदा सुखमयं भवति? 

(ख)  कौ अस्माभिः सह सदैव तिष्ठतः? 

(iii) निर्देशानुसारम् उत्तरत 

(क) 'अनवधानमनसा’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।

(ख) ‘महत्त्वपूर्णः कालः’ इत्यनयोः किं विशेषणपदम्? 

(ग) ‘बाल्यावस्था जीवनस्य महत्त्वपूर्णः कालः भवति’ इति वाक्ये किं क्रियापदम्? 

(iv) प्रदत्तगद्यांशस्य कृते समुचितं शीर्षकं लिखत। 


भवान् (अनिमेषः) शैक्षिकयात्रार्थं शिक्षकैः सह अरुणाचलप्रदेशं गन्तुमिच्छति। तदर्थम् अनुमति प्राप्तये यात्राव्ययार्थं च रूप्यकाणि लब्धं पितरं प्रति लिखितं पत्रमिदं मञ्जूषाप्रदत्तपदानां सहायतया पूरयत-

 

मञ्जूषा – अनुमतिः, मातृचरणयोः, रूप्यकाणि, यात्राव्ययार्थम्, व्यस्तः, शैक्षिकयात्रार्थम्, छात्राः, कुशली, यथाशीघ्रम्, भवतः

छात्रावासतः
दिनाङ्कः _______

पूज्य पितृचरणाः
प्रणतयः।
अत्र अहं सकुशलः स्वाध्ययने  _______ अस्मि। आशासे भवान् अपि  _______ अस्ति। मम विद्यालयात् दशमकक्षायाः अनेके  _______ शिक्षकै सह _______ अरुणाचल-प्रदेश गन्तुम् इच्छन्ति। यदि भवतः _______ यात्, अहमपि तैः सह गन्तुकामोऽस्मि।  _______ सहस्ररूप्यकाणि अपि आवश्यकानि।_______ स्वमन्तव्यं सूचयतु। यदि  _______ सम्मतिः अस्ति _______ अपि प्रेषयतु। _______ मम प्रणतिः निवेदनीया।

भवतः पुत्रः
अनिमेषः


अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत 

छात्र विद्यालय जाता है।
A student goes to school.


अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत 

यदि अहं कृष्णः वर्णः यस्य सः तर्हि श्रीरामस्य वर्णः कीदृशः?


अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत

माता च पिता च वन्दनीयौ।


अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत 

राजसिहंस्य पत्नी बुद्धिमती ______ आसीत्।


प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत

काकः पिकस्य _______ पालयति।


प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत 

पित्रा पुत्राय विद्याधनं _______। 


मञ्जूषा – यत्र, अद्य, सदा, यदि, तत्र, तर्हि

मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-

______ परिश्रमं कुर्मः ______ सफलाः भवामः।


रेखाङ्कितपदं संशोध्य वाक्यानि लिखत 

ते नार्यः गल्पं कुर्वन्ति।


अधोलिखितं नाट्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-

चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।
चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।

(i) एकपदेन उत्तरत-

(क) प्रीताभ्यः प्रकृतिभ्यः राजानः किम् इच्छन्ति? 

(ख) कस्य अर्थसम्बन्धः प्रीतिमुत्पादयति? 

(ii) पूर्णवाक्येन उत्तरत - 

(क) चन्दनदासेन (भवता) किं प्रष्टव्यम्? 

(iii) निर्देशानुसारम् उत्तरत 

(क) ‘दुःखाभावः’ इति अर्थे नाट्यांशे किं पदं प्रयुक्तम्?

(ख) ‘आर्य अनुगृहीतोऽस्मि’ अत्र ‘अस्मि’ इति क्रियापदस्य कर्तृपदम् किम्? 

(ग) 'किं कियत् च अस्मज्जनादिष्यते’ इति वाक्ये किं क्रियापदम्? 


अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।


अधोलिखितयोः श्लोकयोः अन्वये रिक्तस्थानानि पूरयत-

 त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः।।

अन्वयः – यः ______ वाचं त्यक्त्वा ______ अभ्युदीरयेत् (स:) ______ पक्वं फलं परित्यज्य अपक्वं ______।


अधोलिखितयोः श्लोकयोः अन्वये रिक्तस्थानानि पूरयत-

अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत्।।

अन्वयः – सर्वेषु च ______ जननी ______ भवति। परं माता दीने ______ तु ______ भवेत्।


अधोलिखितस्य श्लोकस्य भावार्थे रिक्तस्थानपूर्ति मञ्जूषाप्रदत्तपदानां सहायतया कुरुत

यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म सः परेभ्यः कदापि च।।

मञ्जूषा – कार्यम् सुखप्राप्तेः कल्याणम्, अन्येषाम्

भावार्थ: – य: नरः आत्मनः ______ इच्छति, तस्य ______ अपि इच्छा अस्ति, सः ______ कृते कदापि अकल्याणकर ______ न कुर्यात् इति अवधातव्यम्।


अधोलिखितवाक्यानि घटनाक्रमानुसारं लिखत-

(i) बुद्धिमती व्याघ्रभयात् मुक्ता जाता।
(ii) ग्रामे राजसिंहः नाम राजपुत्रः वसति स्म।
(iii) गलबद्धशृगालक: व्याघ्रः सहसा पलायित:।
(iv) व्याघ्रः शृगालं निजगले बद्ध्वा काननं गतवान्।
(v) तस्य भार्या पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(vi) जम्बुक: व्याघ्र पुनः तत्र गन्तुं प्रेरितवान्।
(vii) इयं व्याघ्रमारी इति विचिन्त्य भयेन व्याघ्रः पलायितः।
(viii) सा पुत्रौ उक्तवती-एकं व्याघ्रं विभज्य खादतम्।


अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत

अत्र जीवनं दुर्वहं जातम्।


अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।


अधोलिखितं पद्यांशं पठित्वा यथानिर्देशं प्रश्नान्‌ उत्तरत-

उदीरितोर्डर्थ: पशुनापि गृह्मते हयाश्च नागाश्च वहन्ति बोधिता:।
अनुक्तमप्यूहति पण्डितो जन: परेज्नितज्ञानफला हि बुद्धय:

(i) एकपदेन उत्तरत--

(क) केन उदीरित: अर्थ: गृह्यते?

(ख) का: परेज्नितज्ञानफला: भवन्ति?

(ii) पूर्णवाक्येन उत्तरत--

(क) पण्डित: जन: किम्‌ ऊहति?

(iii) निर्देशानुसारम्‌ उत्तरत-- 

(क) 'अश्वा:' इति अर्थ पद्चे किं पद प्रयुक्तम्‌?

(ख) 'मूर्ख:' इत्यस्य विलोमपद॑ श्लोकात्‌ चित्वा लिखता

(ग) “हयाश्च नागाश्च वहन्ति बोधिता:' इति वाक्ये कि क्रियापदम्‌?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×