Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।
पर्याय
संस्काराणाम्
संलापानाम्
व्यापाराणाम्
उत्तर
संस्काराणाम्।
APPEARS IN
संबंधित प्रश्न
अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः। |
एकपदेन उत्तरत
बाल्यकालः कस्मिन् महत्त्वपूर्ण स्थानम् आदधाति?
अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः। |
पूर्णवाक्येन उत्तरत
शरीरस्वास्थ्यरक्षायै किं कर्तव्यम्?
अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत
पिता के साथ पुत्र घूमता है।
Son walk with his father.
अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत
सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत
श्रमक्लमपिपासोष्णशीतादीनां सहिष्णु + तल् ______
अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत
वैज्ञानिकाः ______ कथयन्ति यत् पाषाणशिलानां संघर्षणेन कम्पनं जायते।
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत
______ सत्यं कथ्यते।
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत
काकः पिकस्य _______ पालयति।
कोष्ठके प्रदत्त-समयवाचकान् अङ्कान् संस्कृतेन लिखत
बालकः ______ वादने उत्तिष्ठति। (6:00)
मञ्जूषा – यत्र, अद्य, सदा, यदि, तत्र, तर्हि |
मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-
______ परिश्रमं कुर्मः ______ सफलाः भवामः।
मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-
______ समयस्य सदुपयोगः करणीयः।
रेखाङ्कितपदं संशोध्य वाक्यानि लिखत
अहं परिश्रमं करोति।
अधोलिखितं नाट्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-
चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः। चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति। चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव। चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि। चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः। |
(i) एकपदेन उत्तरत-
(क) प्रीताभ्यः प्रकृतिभ्यः राजानः किम् इच्छन्ति?
(ख) कस्य अर्थसम्बन्धः प्रीतिमुत्पादयति?
(ii) पूर्णवाक्येन उत्तरत -
(क) चन्दनदासेन (भवता) किं प्रष्टव्यम्?
(iii) निर्देशानुसारम् उत्तरत
(क) ‘दुःखाभावः’ इति अर्थे नाट्यांशे किं पदं प्रयुक्तम्?
(ख) ‘आर्य अनुगृहीतोऽस्मि’ अत्र ‘अस्मि’ इति क्रियापदस्य कर्तृपदम् किम्?
(ग) 'किं कियत् च अस्मज्जनादिष्यते’ इति वाक्ये किं क्रियापदम्?
अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अधोलिखितयोः श्लोकयोः अन्वये रिक्तस्थानानि पूरयत-
त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः।।
अन्वयः – यः ______ वाचं त्यक्त्वा ______ अभ्युदीरयेत् (स:) ______ पक्वं फलं परित्यज्य अपक्वं ______।
अधोलिखितस्य श्लोकस्य भावार्थे रिक्तस्थानपूर्ति मञ्जूषाप्रदत्तपदानां सहायतया कुरुत
यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म सः परेभ्यः कदापि च।।
मञ्जूषा – कार्यम् सुखप्राप्तेः कल्याणम्, अन्येषाम् |
भावार्थ: – य: नरः आत्मनः ______ इच्छति, तस्य ______ अपि इच्छा अस्ति, सः ______ कृते कदापि अकल्याणकर ______ न कुर्यात् इति अवधातव्यम्।
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
अत्र जीवनं दुर्वहं जातम्।