Advertisements
Advertisements
प्रश्न
अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत
सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
उत्तर
फल + छायासमन्वितः।
APPEARS IN
संबंधित प्रश्न
अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः। |
पूर्णवाक्येन उत्तरत
शरीरस्वास्थ्यरक्षायै किं कर्तव्यम्?
भवान् (अनिमेषः) शैक्षिकयात्रार्थं शिक्षकैः सह अरुणाचलप्रदेशं गन्तुमिच्छति। तदर्थम् अनुमति प्राप्तये यात्राव्ययार्थं च रूप्यकाणि लब्धं पितरं प्रति लिखितं पत्रमिदं मञ्जूषाप्रदत्तपदानां सहायतया पूरयत-
मञ्जूषा – अनुमतिः, मातृचरणयोः, रूप्यकाणि, यात्राव्ययार्थम्, व्यस्तः, शैक्षिकयात्रार्थम्, छात्राः, कुशली, यथाशीघ्रम्, भवतः |
छात्रावासतः
दिनाङ्कः _______
पूज्य पितृचरणाः
प्रणतयः।
अत्र अहं सकुशलः स्वाध्ययने _______ अस्मि। आशासे भवान् अपि _______ अस्ति। मम विद्यालयात् दशमकक्षायाः अनेके _______ शिक्षकै सह _______ अरुणाचल-प्रदेश गन्तुम् इच्छन्ति। यदि भवतः _______ यात्, अहमपि तैः सह गन्तुकामोऽस्मि। _______ सहस्ररूप्यकाणि अपि आवश्यकानि।_______ स्वमन्तव्यं सूचयतु। यदि _______ सम्मतिः अस्ति _______ अपि प्रेषयतु। _______ मम प्रणतिः निवेदनीया।
भवतः पुत्रः
अनिमेषः
अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत
तुम क्या करते हो?
What do you do?
अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत
माता च पिता च वन्दनीयौ।
अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत
वैज्ञानिकाः ______ कथयन्ति यत् पाषाणशिलानां संघर्षणेन कम्पनं जायते।
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत
______ सत्यं कथ्यते।
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत
पित्रा पुत्राय विद्याधनं _______।
कोष्ठके प्रदत्त-समयवाचकान् अङ्कान् संस्कृतेन लिखत
सः _______ वादने विद्यालयं गच्छति। (7:15)
कोष्ठके प्रदत्त-समयवाचकान् अङ्कान् संस्कृतेन लिखत
_______ वादने विद्यालये अर्धावकाशः भवति।(11:30)
मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-
______ समयस्य सदुपयोगः करणीयः।
रेखाङ्कितपदं संशोध्य वाक्यानि लिखत
ते नार्यः गल्पं कुर्वन्ति।
अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
समीपे एका नदी प्रवहति।
अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत
अतिदाक्षिण्येन अलम्।
अधोलिखितवाक्यानि घटनाक्रमानुसारं लिखत-
(i) बुद्धिमती व्याघ्रभयात् मुक्ता जाता।
(ii) ग्रामे राजसिंहः नाम राजपुत्रः वसति स्म।
(iii) गलबद्धशृगालक: व्याघ्रः सहसा पलायित:।
(iv) व्याघ्रः शृगालं निजगले बद्ध्वा काननं गतवान्।
(v) तस्य भार्या पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(vi) जम्बुक: व्याघ्र पुनः तत्र गन्तुं प्रेरितवान्।
(vii) इयं व्याघ्रमारी इति विचिन्त्य भयेन व्याघ्रः पलायितः।
(viii) सा पुत्रौ उक्तवती-एकं व्याघ्रं विभज्य खादतम्।
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
अत्र जीवनं दुर्वहं जातम्।
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।
अधोलिखितं पद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-
उदीरितोर्डर्थ: पशुनापि गृह्मते हयाश्च नागाश्च वहन्ति बोधिता:। अनुक्तमप्यूहति पण्डितो जन: परेज्नितज्ञानफला हि बुद्धय: |
(i) एकपदेन उत्तरत--
(क) केन उदीरित: अर्थ: गृह्यते?
(ख) का: परेज्नितज्ञानफला: भवन्ति?
(ii) पूर्णवाक्येन उत्तरत--
(क) पण्डित: जन: किम् ऊहति?
(iii) निर्देशानुसारम् उत्तरत--
(क) 'अश्वा:' इति अर्थ पद्चे किं पद प्रयुक्तम्?
(ख) 'मूर्ख:' इत्यस्य विलोमपद॑ श्लोकात् चित्वा लिखता
(ग) “हयाश्च नागाश्च वहन्ति बोधिता:' इति वाक्ये कि क्रियापदम्?