Advertisements
Advertisements
प्रश्न
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
भवान् भोजनं खाद।
उत्तर
भवान् भोजनं खादतु।
APPEARS IN
संबंधित प्रश्न
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
वयं चित्रं पश्यन्ति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
त्वं पाठं स्मरतु।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
सः पीतः वस्त्रं धारयति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
त्रीणि वृक्षाः तत्र शोभन्ते।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
ताः महिलाः न गमिष्यति।
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
त्वम् किं क्रियते?
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-
पिता श्वः आगच्छति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
सः तत्र न सन्ति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
अमितेन एतत् कार्यं करोति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
यूयं तत्र न गन्तव्यम्।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
कन्याः पाठं पठति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
अम्बा तत्र सन्ति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
त्वम् जलं पानीयम्।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
ते लेखान् लिखति।
अधोलिखितानि वाक्यानि शुद्धानि कुरुत-
अस्माभिः फलानि खाद्यते।
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
क्रीडाक्षेत्रे छात्राः पठथः।
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
महावृक्षा: सेवितव्य:।