Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
मात्राज्ञा = ______ + ______ (______)
उत्तर
मात्राज्ञा = मात् + आदेशः (ऋ+आ=रा)
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
वृक्षस्य + उपरि = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
गत्वा + एव = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ओ, औ = औ
जल + ओघः = ______ (______)
सन्धि विच्छेदं वा कुरुत –
- अधिकारः = (अधि +______ )
- अधिगमः = (अधि + ______ )
- अधिकरणः = (______ + करण: )
- अधिरोहति = (______ +रोहति )
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः
तानि + एव = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
द्वौ + अपि = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
स्वागतम् = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
पित्रनुमतिः = ______ + ______ (______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
तव + औषधम् = ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
पौ + अक: – ______ सर्व दहति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
भावुकः – ______ + ______ न भवितव्य।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
सः प्रत्यक्+आत्मा = ______ भूत्वा परोपकारं करोति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
रामायणं वाल्मीकिना लिखितम्, तट्टीका = ______ + ______ च केन लिखिता?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
टीकां तु लेखकष्टीकते = ________
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
त्वं माम् = ______ + ______ आकारयसि किम्?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
कठिना परिस्थितिः दारुणः + च = _______ कालः।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
जगन्नाथः सर्वान् रक्षति।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
लक्ष्मीच्छाया – ______
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
वृक्ष + छाया – ______
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
बसयानं विहाय पदातिरेव प्राचलत्।