Advertisements
Advertisements
प्रश्न
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वृकोदरेण = ______ + ______
उत्तर
वृकोदरेण = वृक + उदरेण
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
नदी + इयम् = नदीयम् (ई+इ=ई)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
भू + उर्ध्वम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
सूर्योदयात् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
मानवोचितम् = ______ + ______ (______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
राजर्षिः = ______ + ______
अधोलिखितात् अनुच्छेदात् दीर्घ-गुण-यण् वृद्धि-सन्धिनाम् उदाहरणानि चित्वा लिखत-
जानामि + अहम् ______ यत् जलोपप्लवेन ______ + ______ पीडितः रमा-ईश: ______ वृक्षारूढः ______ + ________ अभवत्। लीलया+एव ______ सर्वमसहत। तदा सः साधु+उपदेशम् ______ स्मृतवान् यत् कदापि धैर्य न त्याज्यम्। स्थितेः सामान्ये जाते सः महा + औत्सुक्येन ______ गृहं गतवान् अचिन्तयत् च सर्वं खल्विदम् ______ + ______ ब्रह्म। तदा मोहनः सोहनः च द्वौ + अपि ______ रमेशस्य गृहमागच्छतः। सर्वेऽपि ______ + ______ एकत्रीभूय भोजनं पचन्ति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
द्वौ + एते – ______ पठतः।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
नै + अक: – _____ सुन्दरं नृत्यति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
जगत् + ईशः = ______ सर्वत्र विद्यमानः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
वर्षस्य षण्मासाः = ______ + ______ व्यतीताः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
हरिश्शेते = ______ + ______ वैकुण्ठे।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।
शीतकाले रात्रौ सञ्चरणम् = ______ + ______ दुष्करम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
सः कठिन तपस्तेपे = ______ + ______
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
वसन्ते प्रकृतिः + एव = ______ मनोहारिणी।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
हे ईश्वर! सन्मतिं यच्छ।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत
तन्मात्रम् एव खाद।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
अनु + छेदः – ______
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
परि + छेदः – ___________
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
शब्दच्छेदः - ______