हिंदी

अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत- शब्दच्छेदः - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

शब्दच्छेदः  - ______

रिक्त स्थान भरें

उत्तर

शब्दच्छेदः - शब्द + छेदः

shaalaa.com
सन्धि:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सन्धिः - अभ्यासः V [पृष्ठ ४७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 6 सन्धिः
अभ्यासः V | Q 3. (x) | पृष्ठ ४७

संबंधित प्रश्न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

पूर्वार्द्धः = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + उ, ऊ = ओ

वृक्षस्य + उपरि = ______(______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ओ, औ = औ

वनौषधिः = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

कर्तृ + उपदेशः = ______(______)


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

गै + अकः – ______ मधुरं गायति।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

कविः इन्द्रः _______ नवीनां कवितां श्रावयति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यस्य शब्दस्य अन्ते स्वरः सः शब्दः अजन्तः = ______ + _______ कथ्यते।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

सः प्रत्यक्+आत्मा = ______ भूत्वा परोपकारं करोति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।

 मनस्+चञ्चलम् = ______ हि भवति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।

हरिश्शेते = ______ + ______ वैकुण्ठे।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अतिथे: सद्-कार:-सत्कार: करणीयः।

परिश्रमी छात्रः एव परीक्षायां सफलतां लभ + स्यते = ______


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।

श्रेष्ठम् + कर्म = ______ एव कर्तव्यम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

पण्डितो जनः = ______ + ______ विद्वान् भवति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

वसन्ते प्रकृतिः + एव = ______ मनोहारिणी।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

अहं पदातिरेव = ______ + ______ विद्यालयम् आगच्छामि।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

मम सन्मुखे तिष्ठ।


अधोलिखितानि वाक्यानि पठत

आकाशः मेघैः आच्छन्नः अस्ति।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

अनु + छेदः – ______


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

तवः + छवि: – ______


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

बसयानं विहाय पदातिरेव प्राचलत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×