Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
अहं पदातिरेव = ______ + ______ विद्यालयम् आगच्छामि।
उत्तर
अहं पदातिरेव = पदातिः + एव विद्यालयम् आगच्छामि।
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
लोभ + आविष्टा = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
गुरु + उचितम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
गृह + उद्यानम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + ऋ, ऋ = अर्
महा + ऋषिः = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + ऋ, ऋ = अर्
देवर्षिः = ______ + ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
एव + एनम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः
इत्यवदत् = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
पितृ + आदेशः = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
अहम् + इच्छामि = ______(______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वृथा + अटनम् = ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
पूर्व + इतरम् =______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
खलु+ एषः = ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
ने + अनम् – ______ उद्घाट्य एव मार्गे चलत।
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
सर्वत्र – _____ + _____ उपविशन्ति।
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
शिशोऽपि – _____ + _____ कुशली त्वम्।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
के + अत्र _______ विद्यालयम् आगत्य कक्षां न आगताः।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
कविः इन्द्रः _______ नवीनां कवितां श्रावयति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
जगत् + ईशः = ______ सर्वत्र विद्यमानः।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत
तन्मात्रम् एव खाद।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
परि + छेदः – ___________