Advertisements
Advertisements
प्रश्न
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
मम सन्मुखे तिष्ठ।
उत्तर
सन्मुखे = सत् + मुखेः
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
लोभ + आविष्टा = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
पूर्वार्द्धः = ______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
सूर्योदयात् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
घृत + उत्पत्तिः = ______ (______)
सन्धि विच्छेदं वा कुरुत –
- आचारः = (आ +______ )
- आचार: = (आ + ______ )
- आहारः = (आ + ______ )
- आगमनम्: = (आ + ______ )
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
द्वौ + अपि = ______ (______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
अहम् + इति = ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
पौ + अक: – ______ सर्व दहति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
नै + अक: – _____ सुन्दरं नृत्यति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
वानराः सर्वत्र वृक्षे अपि ______ कूर्दन्ति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
दिङ्नागः = ______ + ______ ‘कुन्दमाला’ इत्यस्य लेखकः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
हरिश्शेते = ______ + ______ वैकुण्ठे।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
श्रेष्ठम् + कर्म = ______ एव कर्तव्यम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।
त्वं किमर्थं कुम् + ठित: = ________ असि?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
कठिना परिस्थितिः दारुणः + च = _______ कालः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
एषः + आगच्छति = ________ कार्यं करोति पठति च।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
दिक् + नागः सर्वान् रक्षति।
अधोलिखितानि वाक्यानि पठत
आकाशः मेघैः आच्छन्नः अस्ति।
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
बसयानं विहाय पदातिरेव प्राचलत्।