English

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत – यथा- उ, ऊ + उ, ऊ = ऊ भानु + उदयः = ______ (______) - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- उ, ऊ + उ, ऊ = ऊ

भानु + उदयः = ______ (______)

Fill in the Blanks

Solution

भानु + उदयः = भानूदयः (उ+उ = ऊ)

shaalaa.com
सन्धि:
  Is there an error in this question or solution?
Chapter 7: सन्धिः - अभ्यासः 1 [Page 87]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 7 सन्धिः
अभ्यासः 1 | Q 1. (ग) ii. | Page 87

RELATED QUESTIONS

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा उ, ऊ + उ, ऊ = ऊ

गुरु + उचितम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ आ + इ, ई = ए

अनेन + इति = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + उ, ऊ = ओ

गृह + उद्यानम् = ______ (______)


सन्धि विच्छेदं वा कुरुत –

  1. अधिकारः = (अधि +______ )
  2. अधिगमः = (अधि + ______ )
  3. अधिकरणः = (______ + करण: )
  4. अधिरोहति = (______ +रोहति )

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

अहम् + इच्छामि = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

सन्ध्याम् + यावत् = ______(______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

अत्रान्तरम् = ______ + ______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

ने + अनम् – ______ उद्घाट्य एव मार्गे चलत।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

शे + अनम् – ______ रात्रौ एव करणीयम्।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

हे शिशोऽत्र ______ + ______ आगत्य उपविश।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

कविः इन्द्रः _______ नवीनां कवितां श्रावयति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

किन्नु = ______ + ______ खल्विदं लिखितम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

सः प्रत्यक्+आत्मा = ______ भूत्वा परोपकारं करोति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।

अपूर्व खलु = ______ + ______ आसीत् नाटके नायकस्य अभिनयम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।

शीतकाले शैत्यं कम्पनम् + च = ______ अप्यनुभूयते।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हे मित्र! नमः + ते = नमस्ते।

धनुष्टङ्कारः = ______ + ______ श्रूयते।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

बसयानेन स गच्छति = ______ + ______ विद्यालयम्।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

वृक्ष + छाया – ______


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

वृक्षच्छेदनम् – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×