हिंदी

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत – यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः प्रति + अवदत् = ______ (______) - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

प्रति + अवदत् = ______ (______)

रिक्त स्थान भरें

उत्तर

प्रति + अवदत् = प्रत्यवदत् (इ+अ=य)

shaalaa.com
सन्धि:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सन्धिः - अभ्यासः 1 [पृष्ठ ८९]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 7 सन्धिः
अभ्यासः 1 | Q 4. (क) i. | पृष्ठ ८९

संबंधित प्रश्न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

आगतास्ति = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

नदी + इयम् = नदीयम् (ई+इ=ई)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ऋणम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + ऋ ,ॠ = ॠ

मातृ + ऋद्धिः =______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + उ, ऊ = ओ

वृक्षस्य + उपरि = ______(______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा-  अ, आ + ए, ऐ = ऐ

गत्वा + एव = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

कथमागतः = ______ + ______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

इति + उभी = ______


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

सर्वत्र – _____ + _____ उपविशन्ति।


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

विष्णोऽवतु – ______ + अवतु माम्।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

ते पठन्ति, तावपि ______ + ______ पठतः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

टीकां तु लेखकष्टीकते = ________


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

दिक्पाल: = _______ + _______ क: भवति?


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।

श्रेष्ठम् + कर्म = ______ एव कर्तव्यम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

नाविक: = ______ + ______ नौकां चालयति।


अधोलिखितानि वाक्यानि पठत-

हे छात्रा:! एकम् अनुच्छेदं लिखत।


अधोलिखितानि वाक्यानि पठत

आकाशः मेघैः आच्छन्नः अस्ति।


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

बसयानं विहाय पदातिरेव प्राचलत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×