हिंदी

अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत – मैं घूमती हूँ।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

मैं घूमती हूँ।- ______

एक पंक्ति में उत्तर

उत्तर

अहं भ्रमामि।

shaalaa.com
रचनानुवाद:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: रचनानुवादः - अभ्यासः 1 [पृष्ठ ४८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 5 रचनानुवादः
अभ्यासः 1 | Q 2. (xv) | पृष्ठ ४८

संबंधित प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

यूयं प्रहसनं पश्यथ? - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

अहं लेख लिखामि  - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

माता जलं पिबति।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

बच्चियाँ कहानी सुनती हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो हंस तैरते हैं। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

सिंहः अगर्जत्। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

अजौ अचरताम् । - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वानरौ अकूर्दताम् । - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

छात्रा ने कविता सुनाई।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

मैंने गीत गाया। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

दाता याचकाय धनं दास्यति - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

वयं क्रीडिष्यामः।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

संगीतज्ञाः गायन्तु ।


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

श्रमिकः पाषाणं त्रोटयेत् ।


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

स्त्रियः भोजनं पचेयुः।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

यूयं कृपा प्रदर्शयेत। - ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

वयं गृहकार्य कुर्याम। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

बच्चे को दौड़ना चाहिए। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत -

छात्रों ने पाठ पढ़ा - ____________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×