Advertisements
Advertisements
प्रश्न
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मैं पुस्तक पढ़ती हूँ।- ______
उत्तर
अहं पुस्तकं पठामि।
APPEARS IN
संबंधित प्रश्न
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
त्वं कुत्र गच्छसि? - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
माता जलं पिबति।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
बच्चियाँ कहानी सुनती हैं।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम लोगों ने कथा सुनी! - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
आवाम् ग्रामम् अगच्छाव - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
मैं पटना गया । - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हम दोनों ने खीर बनाई।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
पत्रवाहकः पत्राणि प्रेषयिष्यति।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
भक्त देव को नमस्कार करेंगे।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मैं चित्र देखुंगा - ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
मैं भी दौडूँ।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
वृद्धः विश्राम करोतु।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
अहं पाठं स्मराणि।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
वयं दीनानां सेवां कुर्याम।- ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति ।– सः गीत गायतु।
बालको तरतः। – बालको तरताम्।
शिष्या नमन्ति ।– शिष्याः नमन्तु।
सैनिकाः देशं रक्षन्ति - ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
अहं वृक्षम् आरोहामि।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
वयं गृहकार्य कुर्याम। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हमें पर्यावरण की रक्षा करनी चाहिए। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मुझे पाठ याद करना चाहिए। – ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत -
छात्रों ने पाठ पढ़ा - ____________