हिंदी

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत – अहं पाठं स्मराणि।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

अहं पाठं स्मराणि।- ______

एक पंक्ति में उत्तर

उत्तर

हिंदीभाषया :  मैं पाठ याद करूँ।

आंग्लाभाषया : I will memorize the text.

shaalaa.com
रचनानुवाद:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: रचनानुवादः - अभ्यासः 4 [पृष्ठ ५५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 5 रचनानुवादः
अभ्यासः 4 | Q 2. (vii) | पृष्ठ ५५

संबंधित प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

नद्यौ वेगेन वहतः।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

आवाम् भोजनम् अपचाव - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

तृषार्ती जलं पास्यतः। - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

आलोचकाः निन्दयिष्यन्ति।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

माली पौधों को जल से सींचेंगे - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

पिता धन भेजेंगे।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

भक्त देव को नमस्कार करेंगे।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत

तुम लोग प्रश्न पूछोगे।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

तुम घर जाओ। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

त्वं विषयम् अवगच्छ।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

युवां महापुरुषं नमतम्।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वयं दीनानां सेवां कुर्याम।- ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति ।– सः गीत गायतु।

बालको तरतः। – बालको तरताम्।

शिष्या नमन्ति ।– शिष्याः नमन्तु।

युवां गृह गच्छथः।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

रमेशः कार्य कुर्यात् ।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

अहं भोजन पचेयम्।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हमें पर्यावरण की रक्षा करनी चाहिए। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम दोनों को शिष्ट होना चाहिए।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

बच्चे को दौड़ना चाहिए। - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×