Advertisements
Advertisements
प्रश्न
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
अहं भोजन पचेयम्।- ______
उत्तर
हिंदीभाषया : मुझे भोजन पकाना चाहिए।
आंग्लाभाषया : I should cook.
APPEARS IN
संबंधित प्रश्न
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
शिशवः दुग्धं पिबन्ति।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
हम लोगों ने विज्ञान पढ़ा।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
सेवकः पात्राणि प्रक्षालयिष्यति - ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
पत्रवाहकः पत्राणि प्रेषयिष्यति।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
गायकाः गीतानि गास्यन्ति।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
यूयं पादपान् सेक्ष्यथ।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
माली पौधों को जल से सींचेंगे - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
भक्त देव को नमस्कार करेंगे।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम इस समय क्या करोगे? - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
त्वं विषयम् अवगच्छ।- ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति ।– सः गीत गायतु।
बालको तरतः।– बालको तरताम।
शिष्या नमन्ति ।– शिष्याः नमन्तु।
जनकः सुतान् पालयति ।- ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
वयम् अत्र उपदिशामः।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
रमेशः कार्य कुर्यात् ।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
सैनिकः देशं रक्षेत्।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
युवां समाधानं वदंतम् ।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम्हें विज्ञान पढ़ना चाहिए।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम दोनों को शिष्ट होना चाहिए।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
सभी बच्चों को समय पर आना चाहिए। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
बच्चे को दौड़ना चाहिए। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
सभी को शाम को खेलना चाहिए। –______