हिंदी

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत – हम लोगों ने विज्ञान पढ़ा।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

हम लोगों ने विज्ञान पढ़ा।- ______

एक पंक्ति में उत्तर

उत्तर

वयं विज्ञानम् अपठाम।

shaalaa.com
रचनानुवाद:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: रचनानुवादः - अभ्यासः 2 [पृष्ठ ५१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 5 रचनानुवादः
अभ्यासः 2 | Q 2. (x) | पृष्ठ ५१

संबंधित प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

त्वं कुत्र गच्छसि? - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

आवां गृहकार्य कुर्वः - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

शिशवः दुग्धं पिबन्ति।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हाथी चलता है।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो हंस तैरते हैं। - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम लोग व्यर्थ समय बिताते हो।-______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम दोनों गृहकार्य करते हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम दोनों बातें करते हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम लोग स्वाध्याय करते हैं।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

छात्रा ने कविता सुनाई।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

आलोचकाः निन्दयिष्यन्ति।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

माली पौधों को जल से सींचेंगे - ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

छात्र मन लगाकर पड़े।- ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति ।– सः गीत गायतु।
बालको तरतः।– बालको तरताम।
शिष्या नमन्ति ।– शिष्याः नमन्तु।

जनकः सुतान् पालयति ।- ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

अहं वृक्षम् आरोहामि।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

रमेशः कार्य कुर्यात् ।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

आवां जलम् आनयेव।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम लोगों को दूध पीना चाहिए। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

सभी बच्चों को समय पर आना चाहिए। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

छात्रों को कर्तव्यनिष्ठ होना चाहिए।- ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×