Advertisements
Advertisements
Question
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
हम लोगों ने विज्ञान पढ़ा।- ______
Solution
वयं विज्ञानम् अपठाम।
APPEARS IN
RELATED QUESTIONS
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
आवां गृहकार्य कुर्वः - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
नद्यौ वेगेन वहतः।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
नृत्यांगनाः नृत्यन्ति।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
महिलाएँ बातचीत करती हैं। - ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
दो बैल चरते हैं। - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
छात्राः पाठ्म अपठन्। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
माता ने बच्चे को प्यार किया।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
दो छात्र पाठ याद करते हैं। - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
मैं पटना गया । - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
माली पौधों को जल से सींचेंगे - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
भक्त देव को नमस्कार करेंगे।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम इस समय क्या करोगे? - ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
देशभक्त देश की रक्षा करें।- ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
तुम दोनों संगीत का आनन्द लो। - ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति ।– सः गीत गायतु।
बालको तरतः। – बालको तरताम्।
शिष्या नमन्ति ।– शिष्याः नमन्तु।
सैनिकाः देशं रक्षन्ति - ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
आवां जल्पावः।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
रमेशः कार्य कुर्यात् ।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
वयं गृहकार्य कुर्याम। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
छात्रों को कर्तव्यनिष्ठ होना चाहिए।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
सभी को शाम को खेलना चाहिए। –______