English

अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत – रमेशः कार्य कुर्यात् ।- ______ - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

रमेशः कार्य कुर्यात् ।- ______

One Line Answer

Solution

हिंदीभाषया :  रमेश को काम करना चाहिए।

आंग्लाभाषया : Ramesh should work.

shaalaa.com
रचनानुवाद:
  Is there an error in this question or solution?
Chapter 5: रचनानुवादः - अभ्यासः 5 [Page 57]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 5 रचनानुवादः
अभ्यासः 5 | Q 1. (i) | Page 57

RELATED QUESTIONS

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

वयं वाराणसीं गच्छामः - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

आवां गृहकार्य कुर्वः - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

वयं भोजनं पचामः - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

नृत्यांगनाः नृत्यन्ति।-  ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम लोगों ने कथा सुनी! - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो बैल चरते हैं। - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम पाठ याद करते हो। - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम दोनों बातें करते हैं।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

त्वं पाठम् अस्मरः।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वयम् भोजनम् अकरवाम । - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो छात्र पाठ याद करते हैं। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

माता ने गीता सुनाई।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

वृक्षाः फलिष्यन्ति।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

आवां शाटिकां क्रेष्याव।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

भक्त देव को नमस्कार करेंगे।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

देशभक्त देश की रक्षा करें।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

आवां स्पर्धायां भागं गुह्रीव।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

वयं गृहकार्य कुर्याम। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

सभी को शाम को खेलना चाहिए। –______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत -

छात्रों ने पाठ पढ़ा - ____________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×