Advertisements
Advertisements
Question
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हम दोनों बातें करते हैं।- ______
Solution
आवाम् वार्ता कुर्वः।
APPEARS IN
RELATED QUESTIONS
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
आवां गृहकार्य कुर्वः - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
नृत्यांगनाः नृत्यन्ति।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
पुरुषाः जलं नयन्ति।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम लोग व्यर्थ समय बिताते हो।-______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
सिंहः अगर्जत्। - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
छात्राः पाठ्म अपठन्। - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
अहं कविताम् अस्मरम् | - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
आवाम् ग्रामम् अगच्छाव - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
शिशु ने दूध पीया।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
दाता याचकाय धनं दास्यति - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम फल ले जाओगे।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
पिता धन भेजेंगे।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मैं चित्र देखुंगा - ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
यूयं पादकन्दुकं क्रीडथ।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
श्रमिकः पाषाणं त्रोटयेत् ।
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
सैनिकः देशं रक्षेत्।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
राधा जलं पिबेत् । - ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
नद्यौ वहेताम्।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
सभी बच्चों को समय पर आना चाहिए। - ______