English

अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत – हम लोग स्वाध्याय करते हैं।- ______ - Sanskrit

Advertisements
Advertisements

Question

अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम लोग स्वाध्याय करते हैं।- ______

One Line Answer

Solution

वयम् स्वाध्यायं कुर्मः।

shaalaa.com
रचनानुवाद:
  Is there an error in this question or solution?
Chapter 5: रचनानुवादः - अभ्यासः 1 [Page 48]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 5 रचनानुवादः
अभ्यासः 1 | Q 2. (xix) | Page 48

RELATED QUESTIONS

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

रमेशः कथां शृणोति।


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

माता जलं पिबति।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

शिशवः दुग्धं पिबन्ति।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

वृद्धजन धीरे-धीरे चलते हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

महिलाएँ बातचीत करती हैं। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

अहं कविताम् अस्मरम् | - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

हम लोगों ने विज्ञान पढ़ा।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

वृक्षाः फलिष्यन्ति।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

यूयं पादपान् सेक्ष्यथ।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

अहं कथां श्रोष्यामि।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

आवां शाटिकां क्रेष्याव।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम फल ले जाओगे।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

सभी नृत्यांगनाएँ नृत्य करें।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

यूयं इत: धावथ।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

संगीतज्ञाः गायन्तु ।


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

चिकित्सक : उपचारं करोति । - ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति ।– सः गीत गायतु।
बालको तरतः। – बालको तरताम्।
शिष्या नमन्ति ।– शिष्याः नमन्तु।

सैनिकाः देशं रक्षन्ति  - ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

सैनिकः देशं रक्षेत्।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

नद्यौ वहेताम्।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

छात्रों को कर्तव्यनिष्ठ होना चाहिए।- ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×