English

अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत – दो बैल चरते हैं। - ______ - Sanskrit

Advertisements
Advertisements

Question

अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो बैल चरते हैं। - ______

One Line Answer

Solution

वृषभौ चरतः।

shaalaa.com
रचनानुवाद:
  Is there an error in this question or solution?
Chapter 5: रचनानुवादः - अभ्यासः 1 [Page 48]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 5 रचनानुवादः
अभ्यासः 1 | Q 2. (ix) | Page 48

RELATED QUESTIONS

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

वयं भोजनं पचामः - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

बालिका: अभ्यासं कुर्वन्ति।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हाथी चलता है।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

सिंहः अगर्जत्। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

अहं कविताम् अस्मरम् | - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो छात्र पाठ याद करते हैं। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम लोगों ने फल खाए।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

दाता याचकाय धनं दास्यति - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

तृषार्ती जलं पास्यतः। - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

वयं क्रीडिष्यामः।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम फल ले जाओगे।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

पिता धन भेजेंगे।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

सभी स्त्रियाँ भय त्यागें।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

सभी नृत्यांगनाएँ नृत्य करें।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

तुम दोनों संगीत का आनन्द लो। - ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

यूयं पादकन्दुकं क्रीडथ।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

श्रमिकः पाषाणं त्रोटयेत् ।


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

स्त्रियः भोजनं पचेयुः।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

बालिकाः चित्रं रचयेयुः।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

चिकित्सकों को ज्ञानी होना चाहिए। - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×