Advertisements
Advertisements
प्रश्न
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
दो बैल चरते हैं। - ______
उत्तर
वृषभौ चरतः।
APPEARS IN
संबंधित प्रश्न
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
वृद्धजन धीरे-धीरे चलते हैं।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम लोगों ने कथा सुनी! - ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
लोग काम करते हैं।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हम दोनों बातें करते हैं।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
गजा: अचलन् ।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
युवां कार्यम् अकुरुतम् ।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
आवाम् ग्रामम् अगच्छाव - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
दो छात्र पाठ याद करते हैं। - ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
यूयं पादपान् सेक्ष्यथ।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
अहं कथां श्रोष्यामि।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
वयं क्रीडिष्यामः।- ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
तुम घर जाओ। - ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
सेवको कार्याणि सम्पादयतः। - ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति ।– सः गीत गायतु।
बालको तरतः। – बालको तरताम्।
शिष्या नमन्ति ।– शिष्याः नमन्तु।
सैनिकाः देशं रक्षन्ति - ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
रमेशः कार्य कुर्यात् ।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
यूयं कृपा प्रदर्शयेत। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हमें पर्यावरण की रक्षा करनी चाहिए। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
बच्चे को दौड़ना चाहिए। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
सभी को शाम को खेलना चाहिए। –______