मराठी

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत – युवां कार्यम् अकुरुतम् ।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

युवां कार्यम् अकुरुतम् ।- ______

एका वाक्यात उत्तर

उत्तर

हिंदीभाषया : तुम दोनों ने काम किया।

आंग्लाभाषया : You both worked. 

shaalaa.com
रचनानुवाद:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: रचनानुवादः - अभ्यासः 2 [पृष्ठ ५०]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 5 रचनानुवादः
अभ्यासः 2 | Q 1. (x) | पृष्ठ ५०

संबंधित प्रश्‍न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

माता जलं पिबति।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

बालिका: अभ्यासं कुर्वन्ति।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो किसान खेत जोतते हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो हंस तैरते हैं। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

सिंहः अगर्जत्। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वृषभाः भारम् अवहन्।- ______ 


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

छात्रा ने कविता सुनाई।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

स्थपतिः भवन निर्मास्यति।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

वृक्षाः फलिष्यन्ति।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

वे लोग गीत गाएँगी।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम इस समय क्या करोगे? - ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

सभी नृत्यांगनाएँ नृत्य करें।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

युवां महापुरुषं नमतम्।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

यूयं इत: धावथ।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

आवां स्पर्धायां भागं गुह्रीव।- ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति ।– सः गीत गायतु।

बालको तरतः। – बालको तरताम्।

शिष्या नमन्ति ।– शिष्याः नमन्तु।

युवां गृह गच्छथः।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

सैनिकः देशं रक्षेत्।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम लोगों को दूध पीना चाहिए। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

मुझे पाठ याद करना चाहिए। – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×