हिंदी

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत – युवां कार्यम् अकुरुतम् ।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

युवां कार्यम् अकुरुतम् ।- ______

एक पंक्ति में उत्तर

उत्तर

हिंदीभाषया : तुम दोनों ने काम किया।

आंग्लाभाषया : You both worked. 

shaalaa.com
रचनानुवाद:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: रचनानुवादः - अभ्यासः 2 [पृष्ठ ५०]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 5 रचनानुवादः
अभ्यासः 2 | Q 1. (x) | पृष्ठ ५०

संबंधित प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

यूयं प्रहसनं पश्यथ? - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

माता जलं पिबति।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

नद्यौ वेगेन वहतः।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

नृत्यांगनाः नृत्यन्ति।-  ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

पुरुषाः जलं नयन्ति।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

लोग काम करते हैं।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

छात्राः पाठ्म अपठन्। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

आवाम् भोजनम् अपचाव - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वयम् चलचित्रम् अपश्याम् । - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

क्या तुमने काम समाप्त किया? - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

पिता धन भेजेंगे।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

भक्त देव को नमस्कार करेंगे।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम इस समय क्या करोगे? - ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

तुम घर जाओ। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वयं दीनानां सेवां कुर्याम।- ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

सेवको कार्याणि सम्पादयतः। - ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति ।– सः गीत गायतु।

बालको तरतः। – बालको तरताम्।

शिष्या नमन्ति ।– शिष्याः नमन्तु।

युवां गृह गच्छथः।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

रमेशः कार्य कुर्यात् ।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हमें पर्यावरण की रक्षा करनी चाहिए। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम्हें विज्ञान पढ़ना चाहिए।- ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×