हिंदी

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत – हम दोनों ने पाठ याद किया। - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम दोनों ने पाठ याद किया। - ______

एक पंक्ति में उत्तर

उत्तर

आवाम् पाठम् अस्मराव।

shaalaa.com
रचनानुवाद:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: रचनानुवादः - अभ्यासः 2 [पृष्ठ ५१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 5 रचनानुवादः
अभ्यासः 2 | Q 2. (ix) | पृष्ठ ५१

संबंधित प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

युवा किम् कुरुथः? - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

आवां गृहकार्य कुर्वः - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

माता जलं पिबति।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

नृत्यांगनाः नृत्यन्ति।-  ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो लड़कियाँ नाचती हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

बच्चियाँ कहानी सुनती हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम लोगों ने कथा सुनी! - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

मैं पुस्तक पढ़ती हूँ।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

सिंहः अगर्जत्। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

अहं कविताम् अस्मरम् | - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

हम लोगों ने यात्रा की।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

मैं पटना गया । - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

क्षुधार्ताः रोटिका खादिष्यन्ति।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

पिता धन भेजेंगे।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत-

शिष्य आचार्य को प्रणाम करें।- ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति ।– सः गीत गायतु।
बालको तरतः।– बालको तरताम।
शिष्या नमन्ति ।– शिष्याः नमन्तु।

जनकः सुतान् पालयति ।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

कविः काव्यं कुर्यात्।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

यूयं कृपा प्रदर्शयेत। - ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

वयं गृहकार्य कुर्याम। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

मुझे अपने भविष्य की चिंता करनी चाहिए। - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×