Advertisements
Advertisements
प्रश्न
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हम दोनों ने पाठ याद किया। - ______
उत्तर
आवाम् पाठम् अस्मराव।
APPEARS IN
संबंधित प्रश्न
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
युवा किम् कुरुथः? - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
आवां गृहकार्य कुर्वः - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
माता जलं पिबति।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
नृत्यांगनाः नृत्यन्ति।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
दो लड़कियाँ नाचती हैं।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
बच्चियाँ कहानी सुनती हैं।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम लोगों ने कथा सुनी! - ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मैं पुस्तक पढ़ती हूँ।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
सिंहः अगर्जत्। - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
अहं कविताम् अस्मरम् | - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
हम लोगों ने यात्रा की।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
मैं पटना गया । - ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
क्षुधार्ताः रोटिका खादिष्यन्ति।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
पिता धन भेजेंगे।- ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत-
शिष्य आचार्य को प्रणाम करें।- ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति ।– सः गीत गायतु।
बालको तरतः।– बालको तरताम।
शिष्या नमन्ति ।– शिष्याः नमन्तु।
जनकः सुतान् पालयति ।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
कविः काव्यं कुर्यात्।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
यूयं कृपा प्रदर्शयेत। - ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
वयं गृहकार्य कुर्याम। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मुझे अपने भविष्य की चिंता करनी चाहिए। - ______